Declension table of prathamānurāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathamānurāgaḥ | prathamānurāgau | prathamānurāgāḥ |
Vocative | prathamānurāga | prathamānurāgau | prathamānurāgāḥ |
Accusative | prathamānurāgam | prathamānurāgau | prathamānurāgān |
Instrumental | prathamānurāgeṇa | prathamānurāgābhyām | prathamānurāgaiḥ prathamānurāgebhiḥ |
Dative | prathamānurāgāya | prathamānurāgābhyām | prathamānurāgebhyaḥ |
Ablative | prathamānurāgāt | prathamānurāgābhyām | prathamānurāgebhyaḥ |
Genitive | prathamānurāgasya | prathamānurāgayoḥ | prathamānurāgāṇām |
Locative | prathamānurāge | prathamānurāgayoḥ | prathamānurāgeṣu |