Declension table of prathamānurāga

Deva

MasculineSingularDualPlural
Nominativeprathamānurāgaḥ prathamānurāgau prathamānurāgāḥ
Vocativeprathamānurāga prathamānurāgau prathamānurāgāḥ
Accusativeprathamānurāgam prathamānurāgau prathamānurāgān
Instrumentalprathamānurāgeṇa prathamānurāgābhyām prathamānurāgaiḥ prathamānurāgebhiḥ
Dativeprathamānurāgāya prathamānurāgābhyām prathamānurāgebhyaḥ
Ablativeprathamānurāgāt prathamānurāgābhyām prathamānurāgebhyaḥ
Genitiveprathamānurāgasya prathamānurāgayoḥ prathamānurāgāṇām
Locativeprathamānurāge prathamānurāgayoḥ prathamānurāgeṣu

Compound prathamānurāga -

Adverb -prathamānurāgam -prathamānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria