Declension table of prārambhaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prārambhaṇaḥ | prārambhaṇau | prārambhaṇāḥ |
Vocative | prārambhaṇa | prārambhaṇau | prārambhaṇāḥ |
Accusative | prārambhaṇam | prārambhaṇau | prārambhaṇān |
Instrumental | prārambhaṇena | prārambhaṇābhyām | prārambhaṇaiḥ prārambhaṇebhiḥ |
Dative | prārambhaṇāya | prārambhaṇābhyām | prārambhaṇebhyaḥ |
Ablative | prārambhaṇāt | prārambhaṇābhyām | prārambhaṇebhyaḥ |
Genitive | prārambhaṇasya | prārambhaṇayoḥ | prārambhaṇānām |
Locative | prārambhaṇe | prārambhaṇayoḥ | prārambhaṇeṣu |