Declension table of prārambhaṇa

Deva

MasculineSingularDualPlural
Nominativeprārambhaṇaḥ prārambhaṇau prārambhaṇāḥ
Vocativeprārambhaṇa prārambhaṇau prārambhaṇāḥ
Accusativeprārambhaṇam prārambhaṇau prārambhaṇān
Instrumentalprārambhaṇena prārambhaṇābhyām prārambhaṇaiḥ prārambhaṇebhiḥ
Dativeprārambhaṇāya prārambhaṇābhyām prārambhaṇebhyaḥ
Ablativeprārambhaṇāt prārambhaṇābhyām prārambhaṇebhyaḥ
Genitiveprārambhaṇasya prārambhaṇayoḥ prārambhaṇānām
Locativeprārambhaṇe prārambhaṇayoḥ prārambhaṇeṣu

Compound prārambhaṇa -

Adverb -prārambhaṇam -prārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria