Declension table of prāntapālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāntapālaḥ | prāntapālau | prāntapālāḥ |
Vocative | prāntapāla | prāntapālau | prāntapālāḥ |
Accusative | prāntapālam | prāntapālau | prāntapālān |
Instrumental | prāntapālena | prāntapālābhyām | prāntapālaiḥ prāntapālebhiḥ |
Dative | prāntapālāya | prāntapālābhyām | prāntapālebhyaḥ |
Ablative | prāntapālāt | prāntapālābhyām | prāntapālebhyaḥ |
Genitive | prāntapālasya | prāntapālayoḥ | prāntapālānām |
Locative | prāntapāle | prāntapālayoḥ | prāntapāleṣu |