Declension table of prāntapāla

Deva

MasculineSingularDualPlural
Nominativeprāntapālaḥ prāntapālau prāntapālāḥ
Vocativeprāntapāla prāntapālau prāntapālāḥ
Accusativeprāntapālam prāntapālau prāntapālān
Instrumentalprāntapālena prāntapālābhyām prāntapālaiḥ prāntapālebhiḥ
Dativeprāntapālāya prāntapālābhyām prāntapālebhyaḥ
Ablativeprāntapālāt prāntapālābhyām prāntapālebhyaḥ
Genitiveprāntapālasya prāntapālayoḥ prāntapālānām
Locativeprāntapāle prāntapālayoḥ prāntapāleṣu

Compound prāntapāla -

Adverb -prāntapālam -prāntapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria