Declension table of pañcanamaskāra

Deva

MasculineSingularDualPlural
Nominativepañcanamaskāraḥ pañcanamaskārau pañcanamaskārāḥ
Vocativepañcanamaskāra pañcanamaskārau pañcanamaskārāḥ
Accusativepañcanamaskāram pañcanamaskārau pañcanamaskārān
Instrumentalpañcanamaskāreṇa pañcanamaskārābhyām pañcanamaskāraiḥ pañcanamaskārebhiḥ
Dativepañcanamaskārāya pañcanamaskārābhyām pañcanamaskārebhyaḥ
Ablativepañcanamaskārāt pañcanamaskārābhyām pañcanamaskārebhyaḥ
Genitivepañcanamaskārasya pañcanamaskārayoḥ pañcanamaskārāṇām
Locativepañcanamaskāre pañcanamaskārayoḥ pañcanamaskāreṣu

Compound pañcanamaskāra -

Adverb -pañcanamaskāram -pañcanamaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria