Declension table of pañcamanuṣyavibhāga

Deva

MasculineSingularDualPlural
Nominativepañcamanuṣyavibhāgaḥ pañcamanuṣyavibhāgau pañcamanuṣyavibhāgāḥ
Vocativepañcamanuṣyavibhāga pañcamanuṣyavibhāgau pañcamanuṣyavibhāgāḥ
Accusativepañcamanuṣyavibhāgam pañcamanuṣyavibhāgau pañcamanuṣyavibhāgān
Instrumentalpañcamanuṣyavibhāgeṇa pañcamanuṣyavibhāgābhyām pañcamanuṣyavibhāgaiḥ pañcamanuṣyavibhāgebhiḥ
Dativepañcamanuṣyavibhāgāya pañcamanuṣyavibhāgābhyām pañcamanuṣyavibhāgebhyaḥ
Ablativepañcamanuṣyavibhāgāt pañcamanuṣyavibhāgābhyām pañcamanuṣyavibhāgebhyaḥ
Genitivepañcamanuṣyavibhāgasya pañcamanuṣyavibhāgayoḥ pañcamanuṣyavibhāgāṇām
Locativepañcamanuṣyavibhāge pañcamanuṣyavibhāgayoḥ pañcamanuṣyavibhāgeṣu

Compound pañcamanuṣyavibhāga -

Adverb -pañcamanuṣyavibhāgam -pañcamanuṣyavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria