Declension table of padavākyapramāṇajñaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padavākyapramāṇajñaḥ | padavākyapramāṇajñau | padavākyapramāṇajñāḥ |
Vocative | padavākyapramāṇajña | padavākyapramāṇajñau | padavākyapramāṇajñāḥ |
Accusative | padavākyapramāṇajñam | padavākyapramāṇajñau | padavākyapramāṇajñān |
Instrumental | padavākyapramāṇajñena | padavākyapramāṇajñābhyām | padavākyapramāṇajñaiḥ padavākyapramāṇajñebhiḥ |
Dative | padavākyapramāṇajñāya | padavākyapramāṇajñābhyām | padavākyapramāṇajñebhyaḥ |
Ablative | padavākyapramāṇajñāt | padavākyapramāṇajñābhyām | padavākyapramāṇajñebhyaḥ |
Genitive | padavākyapramāṇajñasya | padavākyapramāṇajñayoḥ | padavākyapramāṇajñānām |
Locative | padavākyapramāṇajñe | padavākyapramāṇajñayoḥ | padavākyapramāṇajñeṣu |