Declension table of padārthatattvanvivecanaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padārthatattvanvivecanaprakāśaḥ | padārthatattvanvivecanaprakāśau | padārthatattvanvivecanaprakāśāḥ |
Vocative | padārthatattvanvivecanaprakāśa | padārthatattvanvivecanaprakāśau | padārthatattvanvivecanaprakāśāḥ |
Accusative | padārthatattvanvivecanaprakāśam | padārthatattvanvivecanaprakāśau | padārthatattvanvivecanaprakāśān |
Instrumental | padārthatattvanvivecanaprakāśena | padārthatattvanvivecanaprakāśābhyām | padārthatattvanvivecanaprakāśaiḥ padārthatattvanvivecanaprakāśebhiḥ |
Dative | padārthatattvanvivecanaprakāśāya | padārthatattvanvivecanaprakāśābhyām | padārthatattvanvivecanaprakāśebhyaḥ |
Ablative | padārthatattvanvivecanaprakāśāt | padārthatattvanvivecanaprakāśābhyām | padārthatattvanvivecanaprakāśebhyaḥ |
Genitive | padārthatattvanvivecanaprakāśasya | padārthatattvanvivecanaprakāśayoḥ | padārthatattvanvivecanaprakāśānām |
Locative | padārthatattvanvivecanaprakāśe | padārthatattvanvivecanaprakāśayoḥ | padārthatattvanvivecanaprakāśeṣu |