Declension table of pādapāśika

Deva

MasculineSingularDualPlural
Nominativepādapāśikaḥ pādapāśikau pādapāśikāḥ
Vocativepādapāśika pādapāśikau pādapāśikāḥ
Accusativepādapāśikam pādapāśikau pādapāśikān
Instrumentalpādapāśikena pādapāśikābhyām pādapāśikaiḥ pādapāśikebhiḥ
Dativepādapāśikāya pādapāśikābhyām pādapāśikebhyaḥ
Ablativepādapāśikāt pādapāśikābhyām pādapāśikebhyaḥ
Genitivepādapāśikasya pādapāśikayoḥ pādapāśikānām
Locativepādapāśike pādapāśikayoḥ pādapāśikeṣu

Compound pādapāśika -

Adverb -pādapāśikam -pādapāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria