Declension table of pādapāśikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādapāśikaḥ | pādapāśikau | pādapāśikāḥ |
Vocative | pādapāśika | pādapāśikau | pādapāśikāḥ |
Accusative | pādapāśikam | pādapāśikau | pādapāśikān |
Instrumental | pādapāśikena | pādapāśikābhyām | pādapāśikaiḥ pādapāśikebhiḥ |
Dative | pādapāśikāya | pādapāśikābhyām | pādapāśikebhyaḥ |
Ablative | pādapāśikāt | pādapāśikābhyām | pādapāśikebhyaḥ |
Genitive | pādapāśikasya | pādapāśikayoḥ | pādapāśikānām |
Locative | pādapāśike | pādapāśikayoḥ | pādapāśikeṣu |