Declension table of paṇanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇanīyaḥ | paṇanīyau | paṇanīyāḥ |
Vocative | paṇanīya | paṇanīyau | paṇanīyāḥ |
Accusative | paṇanīyam | paṇanīyau | paṇanīyān |
Instrumental | paṇanīyena | paṇanīyābhyām | paṇanīyaiḥ paṇanīyebhiḥ |
Dative | paṇanīyāya | paṇanīyābhyām | paṇanīyebhyaḥ |
Ablative | paṇanīyāt | paṇanīyābhyām | paṇanīyebhyaḥ |
Genitive | paṇanīyasya | paṇanīyayoḥ | paṇanīyānām |
Locative | paṇanīye | paṇanīyayoḥ | paṇanīyeṣu |