Declension table of nīlakūṭa

Deva

MasculineSingularDualPlural
Nominativenīlakūṭaḥ nīlakūṭau nīlakūṭāḥ
Vocativenīlakūṭa nīlakūṭau nīlakūṭāḥ
Accusativenīlakūṭam nīlakūṭau nīlakūṭān
Instrumentalnīlakūṭena nīlakūṭābhyām nīlakūṭaiḥ nīlakūṭebhiḥ
Dativenīlakūṭāya nīlakūṭābhyām nīlakūṭebhyaḥ
Ablativenīlakūṭāt nīlakūṭābhyām nīlakūṭebhyaḥ
Genitivenīlakūṭasya nīlakūṭayoḥ nīlakūṭānām
Locativenīlakūṭe nīlakūṭayoḥ nīlakūṭeṣu

Compound nīlakūṭa -

Adverb -nīlakūṭam -nīlakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria