Declension table of nāgavanapāla

Deva

MasculineSingularDualPlural
Nominativenāgavanapālaḥ nāgavanapālau nāgavanapālāḥ
Vocativenāgavanapāla nāgavanapālau nāgavanapālāḥ
Accusativenāgavanapālam nāgavanapālau nāgavanapālān
Instrumentalnāgavanapālena nāgavanapālābhyām nāgavanapālaiḥ nāgavanapālebhiḥ
Dativenāgavanapālāya nāgavanapālābhyām nāgavanapālebhyaḥ
Ablativenāgavanapālāt nāgavanapālābhyām nāgavanapālebhyaḥ
Genitivenāgavanapālasya nāgavanapālayoḥ nāgavanapālānām
Locativenāgavanapāle nāgavanapālayoḥ nāgavanapāleṣu

Compound nāgavanapāla -

Adverb -nāgavanapālam -nāgavanapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria