Declension table of nāgavanādhyakṣa

Deva

MasculineSingularDualPlural
Nominativenāgavanādhyakṣaḥ nāgavanādhyakṣau nāgavanādhyakṣāḥ
Vocativenāgavanādhyakṣa nāgavanādhyakṣau nāgavanādhyakṣāḥ
Accusativenāgavanādhyakṣam nāgavanādhyakṣau nāgavanādhyakṣān
Instrumentalnāgavanādhyakṣeṇa nāgavanādhyakṣābhyām nāgavanādhyakṣaiḥ nāgavanādhyakṣebhiḥ
Dativenāgavanādhyakṣāya nāgavanādhyakṣābhyām nāgavanādhyakṣebhyaḥ
Ablativenāgavanādhyakṣāt nāgavanādhyakṣābhyām nāgavanādhyakṣebhyaḥ
Genitivenāgavanādhyakṣasya nāgavanādhyakṣayoḥ nāgavanādhyakṣāṇām
Locativenāgavanādhyakṣe nāgavanādhyakṣayoḥ nāgavanādhyakṣeṣu

Compound nāgavanādhyakṣa -

Adverb -nāgavanādhyakṣam -nāgavanādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria