Declension table of nāgavanādhyakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāgavanādhyakṣaḥ | nāgavanādhyakṣau | nāgavanādhyakṣāḥ |
Vocative | nāgavanādhyakṣa | nāgavanādhyakṣau | nāgavanādhyakṣāḥ |
Accusative | nāgavanādhyakṣam | nāgavanādhyakṣau | nāgavanādhyakṣān |
Instrumental | nāgavanādhyakṣeṇa | nāgavanādhyakṣābhyām | nāgavanādhyakṣaiḥ nāgavanādhyakṣebhiḥ |
Dative | nāgavanādhyakṣāya | nāgavanādhyakṣābhyām | nāgavanādhyakṣebhyaḥ |
Ablative | nāgavanādhyakṣāt | nāgavanādhyakṣābhyām | nāgavanādhyakṣebhyaḥ |
Genitive | nāgavanādhyakṣasya | nāgavanādhyakṣayoḥ | nāgavanādhyakṣāṇām |
Locative | nāgavanādhyakṣe | nāgavanādhyakṣayoḥ | nāgavanādhyakṣeṣu |