Declension table of nāṭyaviśeṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāṭyaviśeṣaḥ | nāṭyaviśeṣau | nāṭyaviśeṣāḥ |
Vocative | nāṭyaviśeṣa | nāṭyaviśeṣau | nāṭyaviśeṣāḥ |
Accusative | nāṭyaviśeṣam | nāṭyaviśeṣau | nāṭyaviśeṣān |
Instrumental | nāṭyaviśeṣeṇa | nāṭyaviśeṣābhyām | nāṭyaviśeṣaiḥ nāṭyaviśeṣebhiḥ |
Dative | nāṭyaviśeṣāya | nāṭyaviśeṣābhyām | nāṭyaviśeṣebhyaḥ |
Ablative | nāṭyaviśeṣāt | nāṭyaviśeṣābhyām | nāṭyaviśeṣebhyaḥ |
Genitive | nāṭyaviśeṣasya | nāṭyaviśeṣayoḥ | nāṭyaviśeṣāṇām |
Locative | nāṭyaviśeṣe | nāṭyaviśeṣayoḥ | nāṭyaviśeṣeṣu |