Declension table of nāṭyaviśeṣa

Deva

MasculineSingularDualPlural
Nominativenāṭyaviśeṣaḥ nāṭyaviśeṣau nāṭyaviśeṣāḥ
Vocativenāṭyaviśeṣa nāṭyaviśeṣau nāṭyaviśeṣāḥ
Accusativenāṭyaviśeṣam nāṭyaviśeṣau nāṭyaviśeṣān
Instrumentalnāṭyaviśeṣeṇa nāṭyaviśeṣābhyām nāṭyaviśeṣaiḥ nāṭyaviśeṣebhiḥ
Dativenāṭyaviśeṣāya nāṭyaviśeṣābhyām nāṭyaviśeṣebhyaḥ
Ablativenāṭyaviśeṣāt nāṭyaviśeṣābhyām nāṭyaviśeṣebhyaḥ
Genitivenāṭyaviśeṣasya nāṭyaviśeṣayoḥ nāṭyaviśeṣāṇām
Locativenāṭyaviśeṣe nāṭyaviśeṣayoḥ nāṭyaviśeṣeṣu

Compound nāṭyaviśeṣa -

Adverb -nāṭyaviśeṣam -nāṭyaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria