Declension table of khaḍgarāvaṇakalpa

Deva

MasculineSingularDualPlural
Nominativekhaḍgarāvaṇakalpaḥ khaḍgarāvaṇakalpau khaḍgarāvaṇakalpāḥ
Vocativekhaḍgarāvaṇakalpa khaḍgarāvaṇakalpau khaḍgarāvaṇakalpāḥ
Accusativekhaḍgarāvaṇakalpam khaḍgarāvaṇakalpau khaḍgarāvaṇakalpān
Instrumentalkhaḍgarāvaṇakalpena khaḍgarāvaṇakalpābhyām khaḍgarāvaṇakalpaiḥ khaḍgarāvaṇakalpebhiḥ
Dativekhaḍgarāvaṇakalpāya khaḍgarāvaṇakalpābhyām khaḍgarāvaṇakalpebhyaḥ
Ablativekhaḍgarāvaṇakalpāt khaḍgarāvaṇakalpābhyām khaḍgarāvaṇakalpebhyaḥ
Genitivekhaḍgarāvaṇakalpasya khaḍgarāvaṇakalpayoḥ khaḍgarāvaṇakalpānām
Locativekhaḍgarāvaṇakalpe khaḍgarāvaṇakalpayoḥ khaḍgarāvaṇakalpeṣu

Compound khaḍgarāvaṇakalpa -

Adverb -khaḍgarāvaṇakalpam -khaḍgarāvaṇakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria