Declension table of kāntisena

Deva

MasculineSingularDualPlural
Nominativekāntisenaḥ kāntisenau kāntisenāḥ
Vocativekāntisena kāntisenau kāntisenāḥ
Accusativekāntisenam kāntisenau kāntisenān
Instrumentalkāntisenena kāntisenābhyām kāntisenaiḥ kāntisenebhiḥ
Dativekāntisenāya kāntisenābhyām kāntisenebhyaḥ
Ablativekāntisenāt kāntisenābhyām kāntisenebhyaḥ
Genitivekāntisenasya kāntisenayoḥ kāntisenānām
Locativekāntisene kāntisenayoḥ kāntiseneṣu

Compound kāntisena -

Adverb -kāntisenam -kāntisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria