Declension table of kāntisenaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāntisenaḥ | kāntisenau | kāntisenāḥ |
Vocative | kāntisena | kāntisenau | kāntisenāḥ |
Accusative | kāntisenam | kāntisenau | kāntisenān |
Instrumental | kāntisenena | kāntisenābhyām | kāntisenaiḥ kāntisenebhiḥ |
Dative | kāntisenāya | kāntisenābhyām | kāntisenebhyaḥ |
Ablative | kāntisenāt | kāntisenābhyām | kāntisenebhyaḥ |
Genitive | kāntisenasya | kāntisenayoḥ | kāntisenānām |
Locative | kāntisene | kāntisenayoḥ | kāntiseneṣu |