Declension table of kṣaṇabhaṅgavādin

Deva

MasculineSingularDualPlural
Nominativekṣaṇabhaṅgavādī kṣaṇabhaṅgavādinau kṣaṇabhaṅgavādinaḥ
Vocativekṣaṇabhaṅgavādin kṣaṇabhaṅgavādinau kṣaṇabhaṅgavādinaḥ
Accusativekṣaṇabhaṅgavādinam kṣaṇabhaṅgavādinau kṣaṇabhaṅgavādinaḥ
Instrumentalkṣaṇabhaṅgavādinā kṣaṇabhaṅgavādibhyām kṣaṇabhaṅgavādibhiḥ
Dativekṣaṇabhaṅgavādine kṣaṇabhaṅgavādibhyām kṣaṇabhaṅgavādibhyaḥ
Ablativekṣaṇabhaṅgavādinaḥ kṣaṇabhaṅgavādibhyām kṣaṇabhaṅgavādibhyaḥ
Genitivekṣaṇabhaṅgavādinaḥ kṣaṇabhaṅgavādinoḥ kṣaṇabhaṅgavādinām
Locativekṣaṇabhaṅgavādini kṣaṇabhaṅgavādinoḥ kṣaṇabhaṅgavādiṣu

Compound kṣaṇabhaṅgavādi -

Adverb -kṣaṇabhaṅgavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria