Declension table of darbhavat

Deva

MasculineSingularDualPlural
Nominativedarbhavān darbhavantau darbhavantaḥ
Vocativedarbhavan darbhavantau darbhavantaḥ
Accusativedarbhavantam darbhavantau darbhavataḥ
Instrumentaldarbhavatā darbhavadbhyām darbhavadbhiḥ
Dativedarbhavate darbhavadbhyām darbhavadbhyaḥ
Ablativedarbhavataḥ darbhavadbhyām darbhavadbhyaḥ
Genitivedarbhavataḥ darbhavatoḥ darbhavatām
Locativedarbhavati darbhavatoḥ darbhavatsu

Compound darbhavat -

Adverb -darbhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria