Declension table of dāyitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāyitaḥ | dāyitau | dāyitāḥ |
Vocative | dāyita | dāyitau | dāyitāḥ |
Accusative | dāyitam | dāyitau | dāyitān |
Instrumental | dāyitena | dāyitābhyām | dāyitaiḥ dāyitebhiḥ |
Dative | dāyitāya | dāyitābhyām | dāyitebhyaḥ |
Ablative | dāyitāt | dāyitābhyām | dāyitebhyaḥ |
Genitive | dāyitasya | dāyitayoḥ | dāyitānām |
Locative | dāyite | dāyitayoḥ | dāyiteṣu |