Declension table of dāyita

Deva

MasculineSingularDualPlural
Nominativedāyitaḥ dāyitau dāyitāḥ
Vocativedāyita dāyitau dāyitāḥ
Accusativedāyitam dāyitau dāyitān
Instrumentaldāyitena dāyitābhyām dāyitaiḥ dāyitebhiḥ
Dativedāyitāya dāyitābhyām dāyitebhyaḥ
Ablativedāyitāt dāyitābhyām dāyitebhyaḥ
Genitivedāyitasya dāyitayoḥ dāyitānām
Locativedāyite dāyitayoḥ dāyiteṣu

Compound dāyita -

Adverb -dāyitam -dāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria