Declension table of anabhīṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anabhīṣṭaḥ | anabhīṣṭau | anabhīṣṭāḥ |
Vocative | anabhīṣṭa | anabhīṣṭau | anabhīṣṭāḥ |
Accusative | anabhīṣṭam | anabhīṣṭau | anabhīṣṭān |
Instrumental | anabhīṣṭena | anabhīṣṭābhyām | anabhīṣṭaiḥ anabhīṣṭebhiḥ |
Dative | anabhīṣṭāya | anabhīṣṭābhyām | anabhīṣṭebhyaḥ |
Ablative | anabhīṣṭāt | anabhīṣṭābhyām | anabhīṣṭebhyaḥ |
Genitive | anabhīṣṭasya | anabhīṣṭayoḥ | anabhīṣṭānām |
Locative | anabhīṣṭe | anabhīṣṭayoḥ | anabhīṣṭeṣu |