Declension table of adhikārapramattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhikārapramattaḥ | adhikārapramattau | adhikārapramattāḥ |
Vocative | adhikārapramatta | adhikārapramattau | adhikārapramattāḥ |
Accusative | adhikārapramattam | adhikārapramattau | adhikārapramattān |
Instrumental | adhikārapramattena | adhikārapramattābhyām | adhikārapramattaiḥ adhikārapramattebhiḥ |
Dative | adhikārapramattāya | adhikārapramattābhyām | adhikārapramattebhyaḥ |
Ablative | adhikārapramattāt | adhikārapramattābhyām | adhikārapramattebhyaḥ |
Genitive | adhikārapramattasya | adhikārapramattayoḥ | adhikārapramattānām |
Locative | adhikārapramatte | adhikārapramattayoḥ | adhikārapramatteṣu |