Declension table of āpathiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpathiḥ | āpathī | āpathayaḥ |
Vocative | āpathe | āpathī | āpathayaḥ |
Accusative | āpathim | āpathī | āpathīn |
Instrumental | āpathinā | āpathibhyām | āpathibhiḥ |
Dative | āpathaye | āpathibhyām | āpathibhyaḥ |
Ablative | āpatheḥ | āpathibhyām | āpathibhyaḥ |
Genitive | āpatheḥ | āpathyoḥ | āpathīnām |
Locative | āpathau | āpathyoḥ | āpathiṣu |