Declension table of ?sāṅgrāmika

Deva

MasculineSingularDualPlural
Nominativesāṅgrāmikaḥ sāṅgrāmikau sāṅgrāmikāḥ
Vocativesāṅgrāmika sāṅgrāmikau sāṅgrāmikāḥ
Accusativesāṅgrāmikam sāṅgrāmikau sāṅgrāmikān
Instrumentalsāṅgrāmikeṇa sāṅgrāmikābhyām sāṅgrāmikaiḥ sāṅgrāmikebhiḥ
Dativesāṅgrāmikāya sāṅgrāmikābhyām sāṅgrāmikebhyaḥ
Ablativesāṅgrāmikāt sāṅgrāmikābhyām sāṅgrāmikebhyaḥ
Genitivesāṅgrāmikasya sāṅgrāmikayoḥ sāṅgrāmikāṇām
Locativesāṅgrāmike sāṅgrāmikayoḥ sāṅgrāmikeṣu

Compound sāṅgrāmika -

Adverb -sāṅgrāmikam -sāṅgrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria