सुबन्तावली ?साङ्ग्रामिक

Roma

पुमान्एकद्विबहु
प्रथमासाङ्ग्रामिकः साङ्ग्रामिकौ साङ्ग्रामिकाः
सम्बोधनम्साङ्ग्रामिक साङ्ग्रामिकौ साङ्ग्रामिकाः
द्वितीयासाङ्ग्रामिकम् साङ्ग्रामिकौ साङ्ग्रामिकान्
तृतीयासाङ्ग्रामिकेण साङ्ग्रामिकाभ्याम् साङ्ग्रामिकैः साङ्ग्रामिकेभिः
चतुर्थीसाङ्ग्रामिकाय साङ्ग्रामिकाभ्याम् साङ्ग्रामिकेभ्यः
पञ्चमीसाङ्ग्रामिकात् साङ्ग्रामिकाभ्याम् साङ्ग्रामिकेभ्यः
षष्ठीसाङ्ग्रामिकस्य साङ्ग्रामिकयोः साङ्ग्रामिकाणाम्
सप्तमीसाङ्ग्रामिके साङ्ग्रामिकयोः साङ्ग्रामिकेषु

समास साङ्ग्रामिक

अव्यय ॰साङ्ग्रामिकम् ॰साङ्ग्रामिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria