Declension table of śarkarāprābhā

Deva

FeminineSingularDualPlural
Nominativeśarkarāprābhā śarkarāprābhe śarkarāprābhāḥ
Vocativeśarkarāprābhe śarkarāprābhe śarkarāprābhāḥ
Accusativeśarkarāprābhām śarkarāprābhe śarkarāprābhāḥ
Instrumentalśarkarāprābhayā śarkarāprābhābhyām śarkarāprābhābhiḥ
Dativeśarkarāprābhāyai śarkarāprābhābhyām śarkarāprābhābhyaḥ
Ablativeśarkarāprābhāyāḥ śarkarāprābhābhyām śarkarāprābhābhyaḥ
Genitiveśarkarāprābhāyāḥ śarkarāprābhayoḥ śarkarāprābhāṇām
Locativeśarkarāprābhāyām śarkarāprābhayoḥ śarkarāprābhāsu

Adverb -śarkarāprābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria