Declension table of śabdasiddhiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabdasiddhiḥ | śabdasiddhī | śabdasiddhayaḥ |
Vocative | śabdasiddhe | śabdasiddhī | śabdasiddhayaḥ |
Accusative | śabdasiddhim | śabdasiddhī | śabdasiddhīḥ |
Instrumental | śabdasiddhyā | śabdasiddhibhyām | śabdasiddhibhiḥ |
Dative | śabdasiddhyai śabdasiddhaye | śabdasiddhibhyām | śabdasiddhibhyaḥ |
Ablative | śabdasiddhyāḥ śabdasiddheḥ | śabdasiddhibhyām | śabdasiddhibhyaḥ |
Genitive | śabdasiddhyāḥ śabdasiddheḥ | śabdasiddhyoḥ | śabdasiddhīnām |
Locative | śabdasiddhyām śabdasiddhau | śabdasiddhyoḥ | śabdasiddhiṣu |