Declension table of vaivadhikīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaivadhikī | vaivadhikyau | vaivadhikyaḥ |
Vocative | vaivadhiki | vaivadhikyau | vaivadhikyaḥ |
Accusative | vaivadhikīm | vaivadhikyau | vaivadhikīḥ |
Instrumental | vaivadhikyā | vaivadhikībhyām | vaivadhikībhiḥ |
Dative | vaivadhikyai | vaivadhikībhyām | vaivadhikībhyaḥ |
Ablative | vaivadhikyāḥ | vaivadhikībhyām | vaivadhikībhyaḥ |
Genitive | vaivadhikyāḥ | vaivadhikyoḥ | vaivadhikīnām |
Locative | vaivadhikyām | vaivadhikyoḥ | vaivadhikīṣu |