Declension table of vṛkīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkīḥ vṛkī | vṛkyau vṛkyā | vṛkyaḥ |
Vocative | vṛkīḥ vṛki | vṛkyau vṛkyā | vṛkyaḥ |
Accusative | vṛkyam vṛkīm | vṛkyau vṛkyā | vṛkyaḥ vṛkīḥ |
Instrumental | vṛkyā | vṛkībhyām | vṛkībhiḥ |
Dative | vṛkyai vṛkye | vṛkībhyām | vṛkībhyaḥ |
Ablative | vṛkyāḥ vṛkyaḥ | vṛkībhyām | vṛkībhyaḥ |
Genitive | vṛkyāḥ vṛkyaḥ | vṛkyoḥ | vṛkīṇām |
Locative | vṛkyi vṛkyām | vṛkyoḥ | vṛkīṣu |