Declension table of tattvadīpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tattvadīpikā | tattvadīpike | tattvadīpikāḥ |
Vocative | tattvadīpike | tattvadīpike | tattvadīpikāḥ |
Accusative | tattvadīpikām | tattvadīpike | tattvadīpikāḥ |
Instrumental | tattvadīpikayā | tattvadīpikābhyām | tattvadīpikābhiḥ |
Dative | tattvadīpikāyai | tattvadīpikābhyām | tattvadīpikābhyaḥ |
Ablative | tattvadīpikāyāḥ | tattvadīpikābhyām | tattvadīpikābhyaḥ |
Genitive | tattvadīpikāyāḥ | tattvadīpikayoḥ | tattvadīpikānām |
Locative | tattvadīpikāyām | tattvadīpikayoḥ | tattvadīpikāsu |