Declension table of tattvārthacandrikā

Deva

FeminineSingularDualPlural
Nominativetattvārthacandrikā tattvārthacandrike tattvārthacandrikāḥ
Vocativetattvārthacandrike tattvārthacandrike tattvārthacandrikāḥ
Accusativetattvārthacandrikām tattvārthacandrike tattvārthacandrikāḥ
Instrumentaltattvārthacandrikayā tattvārthacandrikābhyām tattvārthacandrikābhiḥ
Dativetattvārthacandrikāyai tattvārthacandrikābhyām tattvārthacandrikābhyaḥ
Ablativetattvārthacandrikāyāḥ tattvārthacandrikābhyām tattvārthacandrikābhyaḥ
Genitivetattvārthacandrikāyāḥ tattvārthacandrikayoḥ tattvārthacandrikāṇām
Locativetattvārthacandrikāyām tattvārthacandrikayoḥ tattvārthacandrikāsu

Adverb -tattvārthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria