Declension table of tattvārthacandrikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tattvārthacandrikā | tattvārthacandrike | tattvārthacandrikāḥ |
Vocative | tattvārthacandrike | tattvārthacandrike | tattvārthacandrikāḥ |
Accusative | tattvārthacandrikām | tattvārthacandrike | tattvārthacandrikāḥ |
Instrumental | tattvārthacandrikayā | tattvārthacandrikābhyām | tattvārthacandrikābhiḥ |
Dative | tattvārthacandrikāyai | tattvārthacandrikābhyām | tattvārthacandrikābhyaḥ |
Ablative | tattvārthacandrikāyāḥ | tattvārthacandrikābhyām | tattvārthacandrikābhyaḥ |
Genitive | tattvārthacandrikāyāḥ | tattvārthacandrikayoḥ | tattvārthacandrikāṇām |
Locative | tattvārthacandrikāyām | tattvārthacandrikayoḥ | tattvārthacandrikāsu |