Declension table of tadutpattiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tadutpattiḥ | tadutpattī | tadutpattayaḥ |
Vocative | tadutpatte | tadutpattī | tadutpattayaḥ |
Accusative | tadutpattim | tadutpattī | tadutpattīḥ |
Instrumental | tadutpattyā | tadutpattibhyām | tadutpattibhiḥ |
Dative | tadutpattyai tadutpattaye | tadutpattibhyām | tadutpattibhyaḥ |
Ablative | tadutpattyāḥ tadutpatteḥ | tadutpattibhyām | tadutpattibhyaḥ |
Genitive | tadutpattyāḥ tadutpatteḥ | tadutpattyoḥ | tadutpattīnām |
Locative | tadutpattyām tadutpattau | tadutpattyoḥ | tadutpattiṣu |