Declension table of pramāṇasamuccayaṭīkā

Deva

FeminineSingularDualPlural
Nominativepramāṇasamuccayaṭīkā pramāṇasamuccayaṭīke pramāṇasamuccayaṭīkāḥ
Vocativepramāṇasamuccayaṭīke pramāṇasamuccayaṭīke pramāṇasamuccayaṭīkāḥ
Accusativepramāṇasamuccayaṭīkām pramāṇasamuccayaṭīke pramāṇasamuccayaṭīkāḥ
Instrumentalpramāṇasamuccayaṭīkayā pramāṇasamuccayaṭīkābhyām pramāṇasamuccayaṭīkābhiḥ
Dativepramāṇasamuccayaṭīkāyai pramāṇasamuccayaṭīkābhyām pramāṇasamuccayaṭīkābhyaḥ
Ablativepramāṇasamuccayaṭīkāyāḥ pramāṇasamuccayaṭīkābhyām pramāṇasamuccayaṭīkābhyaḥ
Genitivepramāṇasamuccayaṭīkāyāḥ pramāṇasamuccayaṭīkayoḥ pramāṇasamuccayaṭīkānām
Locativepramāṇasamuccayaṭīkāyām pramāṇasamuccayaṭīkayoḥ pramāṇasamuccayaṭīkāsu

Adverb -pramāṇasamuccayaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria