सुबन्तावली प्रमाणसमुच्चयटीका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रमाणसमुच्चयटीका प्रमाणसमुच्चयटीके प्रमाणसमुच्चयटीकाः
सम्बोधनम्प्रमाणसमुच्चयटीके प्रमाणसमुच्चयटीके प्रमाणसमुच्चयटीकाः
द्वितीयाप्रमाणसमुच्चयटीकाम् प्रमाणसमुच्चयटीके प्रमाणसमुच्चयटीकाः
तृतीयाप्रमाणसमुच्चयटीकया प्रमाणसमुच्चयटीकाभ्याम् प्रमाणसमुच्चयटीकाभिः
चतुर्थीप्रमाणसमुच्चयटीकायै प्रमाणसमुच्चयटीकाभ्याम् प्रमाणसमुच्चयटीकाभ्यः
पञ्चमीप्रमाणसमुच्चयटीकायाः प्रमाणसमुच्चयटीकाभ्याम् प्रमाणसमुच्चयटीकाभ्यः
षष्ठीप्रमाणसमुच्चयटीकायाः प्रमाणसमुच्चयटीकयोः प्रमाणसमुच्चयटीकानाम्
सप्तमीप्रमाणसमुच्चयटीकायाम् प्रमाणसमुच्चयटीकयोः प्रमाणसमुच्चयटीकासु

अव्यय ॰प्रमाणसमुच्चयटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria