Declension table of pañcadaśākṣarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcadaśākṣarī | pañcadaśākṣaryau | pañcadaśākṣaryaḥ |
Vocative | pañcadaśākṣari | pañcadaśākṣaryau | pañcadaśākṣaryaḥ |
Accusative | pañcadaśākṣarīm | pañcadaśākṣaryau | pañcadaśākṣarīḥ |
Instrumental | pañcadaśākṣaryā | pañcadaśākṣarībhyām | pañcadaśākṣarībhiḥ |
Dative | pañcadaśākṣaryai | pañcadaśākṣarībhyām | pañcadaśākṣarībhyaḥ |
Ablative | pañcadaśākṣaryāḥ | pañcadaśākṣarībhyām | pañcadaśākṣarībhyaḥ |
Genitive | pañcadaśākṣaryāḥ | pañcadaśākṣaryoḥ | pañcadaśākṣarīṇām |
Locative | pañcadaśākṣaryām | pañcadaśākṣaryoḥ | pañcadaśākṣarīṣu |