Declension table of pañcadaśākṣarī

Deva

FeminineSingularDualPlural
Nominativepañcadaśākṣarī pañcadaśākṣaryau pañcadaśākṣaryaḥ
Vocativepañcadaśākṣari pañcadaśākṣaryau pañcadaśākṣaryaḥ
Accusativepañcadaśākṣarīm pañcadaśākṣaryau pañcadaśākṣarīḥ
Instrumentalpañcadaśākṣaryā pañcadaśākṣarībhyām pañcadaśākṣarībhiḥ
Dativepañcadaśākṣaryai pañcadaśākṣarībhyām pañcadaśākṣarībhyaḥ
Ablativepañcadaśākṣaryāḥ pañcadaśākṣarībhyām pañcadaśākṣarībhyaḥ
Genitivepañcadaśākṣaryāḥ pañcadaśākṣaryoḥ pañcadaśākṣarīṇām
Locativepañcadaśākṣaryām pañcadaśākṣaryoḥ pañcadaśākṣarīṣu

Compound pañcadaśākṣari - pañcadaśākṣarī -

Adverb -pañcadaśākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria