Declension table of paṇyabhūmiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇyabhūmiḥ | paṇyabhūmī | paṇyabhūmayaḥ |
Vocative | paṇyabhūme | paṇyabhūmī | paṇyabhūmayaḥ |
Accusative | paṇyabhūmim | paṇyabhūmī | paṇyabhūmīḥ |
Instrumental | paṇyabhūmyā | paṇyabhūmibhyām | paṇyabhūmibhiḥ |
Dative | paṇyabhūmyai paṇyabhūmaye | paṇyabhūmibhyām | paṇyabhūmibhyaḥ |
Ablative | paṇyabhūmyāḥ paṇyabhūmeḥ | paṇyabhūmibhyām | paṇyabhūmibhyaḥ |
Genitive | paṇyabhūmyāḥ paṇyabhūmeḥ | paṇyabhūmyoḥ | paṇyabhūmīnām |
Locative | paṇyabhūmyām paṇyabhūmau | paṇyabhūmyoḥ | paṇyabhūmiṣu |