Declension table of kathambhūtinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kathambhūtinī | kathambhūtinyau | kathambhūtinyaḥ |
Vocative | kathambhūtini | kathambhūtinyau | kathambhūtinyaḥ |
Accusative | kathambhūtinīm | kathambhūtinyau | kathambhūtinīḥ |
Instrumental | kathambhūtinyā | kathambhūtinībhyām | kathambhūtinībhiḥ |
Dative | kathambhūtinyai | kathambhūtinībhyām | kathambhūtinībhyaḥ |
Ablative | kathambhūtinyāḥ | kathambhūtinībhyām | kathambhūtinībhyaḥ |
Genitive | kathambhūtinyāḥ | kathambhūtinyoḥ | kathambhūtinīnām |
Locative | kathambhūtinyām | kathambhūtinyoḥ | kathambhūtinīṣu |