Declension table of kṣīṇavṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣīṇavṛttiḥ | kṣīṇavṛttī | kṣīṇavṛttayaḥ |
Vocative | kṣīṇavṛtte | kṣīṇavṛttī | kṣīṇavṛttayaḥ |
Accusative | kṣīṇavṛttim | kṣīṇavṛttī | kṣīṇavṛttīḥ |
Instrumental | kṣīṇavṛttyā | kṣīṇavṛttibhyām | kṣīṇavṛttibhiḥ |
Dative | kṣīṇavṛttyai kṣīṇavṛttaye | kṣīṇavṛttibhyām | kṣīṇavṛttibhyaḥ |
Ablative | kṣīṇavṛttyāḥ kṣīṇavṛtteḥ | kṣīṇavṛttibhyām | kṣīṇavṛttibhyaḥ |
Genitive | kṣīṇavṛttyāḥ kṣīṇavṛtteḥ | kṣīṇavṛttyoḥ | kṣīṇavṛttīnām |
Locative | kṣīṇavṛttyām kṣīṇavṛttau | kṣīṇavṛttyoḥ | kṣīṇavṛttiṣu |