Declension table of darbhavatī

Deva

FeminineSingularDualPlural
Nominativedarbhavatī darbhavatyau darbhavatyaḥ
Vocativedarbhavati darbhavatyau darbhavatyaḥ
Accusativedarbhavatīm darbhavatyau darbhavatīḥ
Instrumentaldarbhavatyā darbhavatībhyām darbhavatībhiḥ
Dativedarbhavatyai darbhavatībhyām darbhavatībhyaḥ
Ablativedarbhavatyāḥ darbhavatībhyām darbhavatībhyaḥ
Genitivedarbhavatyāḥ darbhavatyoḥ darbhavatīnām
Locativedarbhavatyām darbhavatyoḥ darbhavatīṣu

Compound darbhavati - darbhavatī -

Adverb -darbhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria