Declension table of bhrājiṣṇu

Deva

FeminineSingularDualPlural
Nominativebhrājiṣṇuḥ bhrājiṣṇū bhrājiṣṇavaḥ
Vocativebhrājiṣṇo bhrājiṣṇū bhrājiṣṇavaḥ
Accusativebhrājiṣṇum bhrājiṣṇū bhrājiṣṇūḥ
Instrumentalbhrājiṣṇvā bhrājiṣṇubhyām bhrājiṣṇubhiḥ
Dativebhrājiṣṇvai bhrājiṣṇave bhrājiṣṇubhyām bhrājiṣṇubhyaḥ
Ablativebhrājiṣṇvāḥ bhrājiṣṇoḥ bhrājiṣṇubhyām bhrājiṣṇubhyaḥ
Genitivebhrājiṣṇvāḥ bhrājiṣṇoḥ bhrājiṣṇvoḥ bhrājiṣṇūnām
Locativebhrājiṣṇvām bhrājiṣṇau bhrājiṣṇvoḥ bhrājiṣṇuṣu

Compound bhrājiṣṇu -

Adverb -bhrājiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria