Declension table of ananyatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ananyatā | ananyate | ananyatāḥ |
Vocative | ananyate | ananyate | ananyatāḥ |
Accusative | ananyatām | ananyate | ananyatāḥ |
Instrumental | ananyatayā | ananyatābhyām | ananyatābhiḥ |
Dative | ananyatāyai | ananyatābhyām | ananyatābhyaḥ |
Ablative | ananyatāyāḥ | ananyatābhyām | ananyatābhyaḥ |
Genitive | ananyatāyāḥ | ananyatayoḥ | ananyatānām |
Locative | ananyatāyām | ananyatayoḥ | ananyatāsu |