सुबन्तावली आनन्दवन

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दवनः आनन्दवनौ आनन्दवनाः
सम्बोधनम्आनन्दवन आनन्दवनौ आनन्दवनाः
द्वितीयाआनन्दवनम् आनन्दवनौ आनन्दवनान्
तृतीयाआनन्दवनेन आनन्दवनाभ्याम् आनन्दवनैः आनन्दवनेभिः
चतुर्थीआनन्दवनाय आनन्दवनाभ्याम् आनन्दवनेभ्यः
पञ्चमीआनन्दवनात् आनन्दवनाभ्याम् आनन्दवनेभ्यः
षष्ठीआनन्दवनस्य आनन्दवनयोः आनन्दवनानाम्
सप्तमीआनन्दवने आनन्दवनयोः आनन्दवनेषु

समास आनन्दवन

अव्यय ॰आनन्दवनम् ॰आनन्दवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria