तिङन्तावली श्वित्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमश्वेतते श्वेतेते श्वेतन्ते
मध्यमश्वेतसे श्वेतेथे श्वेतध्वे
उत्तमश्वेते श्वेतावहे श्वेतामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअश्वेतत अश्वेतेताम् अश्वेतन्त
मध्यमअश्वेतथाः अश्वेतेथाम् अश्वेतध्वम्
उत्तमअश्वेते अश्वेतावहि अश्वेतामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमश्वेतेत श्वेतेयाताम् श्वेतेरन्
मध्यमश्वेतेथाः श्वेतेयाथाम् श्वेतेध्वम्
उत्तमश्वेतेय श्वेतेवहि श्वेतेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमश्वेतताम् श्वेतेताम् श्वेतन्ताम्
मध्यमश्वेतस्व श्वेतेथाम् श्वेतध्वम्
उत्तमश्वेतै श्वेतावहै श्वेतामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमश्वेतिष्यते श्वेतिष्येते श्वेतिष्यन्ते
मध्यमश्वेतिष्यसे श्वेतिष्येथे श्वेतिष्यध्वे
उत्तमश्वेतिष्ये श्वेतिष्यावहे श्वेतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वेतिता श्वेतितारौ श्वेतितारः
मध्यमश्वेतितासि श्वेतितास्थः श्वेतितास्थ
उत्तमश्वेतितास्मि श्वेतितास्वः श्वेतितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमशिश्विते शिश्विताते शिश्वितिरे
मध्यमशिश्वितिषे शिश्विताथे शिश्वितिध्वे
उत्तमशिश्विते शिश्वितिवहे शिश्वितिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वित्यात् श्वित्यास्ताम् श्वित्यासुः
मध्यमश्वित्याः श्वित्यास्तम् श्वित्यास्त
उत्तमश्वित्यासम् श्वित्यास्व श्वित्यास्म

कृदन्त

शानच्
श्वेतमान m. n. श्वेतमाना f.

लुडादेश आत्म
श्वेतिष्यमाण m. n. श्वेतिष्यमाणा f.

लिडादेश आत्म
शिश्वितान m. n. शिश्विताना f.

अव्यय

तुमुन्
श्वेतितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria