सुबन्तावली ?श्वेतिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतिष्यमाणः श्वेतिष्यमाणौ श्वेतिष्यमाणाः
सम्बोधनम्श्वेतिष्यमाण श्वेतिष्यमाणौ श्वेतिष्यमाणाः
द्वितीयाश्वेतिष्यमाणम् श्वेतिष्यमाणौ श्वेतिष्यमाणान्
तृतीयाश्वेतिष्यमाणेन श्वेतिष्यमाणाभ्याम् श्वेतिष्यमाणैः श्वेतिष्यमाणेभिः
चतुर्थीश्वेतिष्यमाणाय श्वेतिष्यमाणाभ्याम् श्वेतिष्यमाणेभ्यः
पञ्चमीश्वेतिष्यमाणात् श्वेतिष्यमाणाभ्याम् श्वेतिष्यमाणेभ्यः
षष्ठीश्वेतिष्यमाणस्य श्वेतिष्यमाणयोः श्वेतिष्यमाणानाम्
सप्तमीश्वेतिष्यमाणे श्वेतिष्यमाणयोः श्वेतिष्यमाणेषु

समास श्वेतिष्यमाण

अव्यय ॰श्वेतिष्यमाणम् ॰श्वेतिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria