तिङन्तावली श्वस्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वसिति श्वसितः श्वसन्ति
मध्यमश्वसिषि श्वसिथः श्वसिथ
उत्तमश्वसिमि श्वसिवः श्वसिमः


कर्मणिएकद्विबहु
प्रथमश्वस्यते श्वस्येते श्वस्यन्ते
मध्यमश्वस्यसे श्वस्येथे श्वस्यध्वे
उत्तमश्वस्ये श्वस्यावहे श्वस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वसीत् अश्वसत् अश्वसिताम् अश्वसन्
मध्यमअश्वसीः अश्वसः अश्वसितम् अश्वसित
उत्तमअश्वसम् अश्वसिव अश्वसिम


कर्मणिएकद्विबहु
प्रथमअश्वस्यत अश्वस्येताम् अश्वस्यन्त
मध्यमअश्वस्यथाः अश्वस्येथाम् अश्वस्यध्वम्
उत्तमअश्वस्ये अश्वस्यावहि अश्वस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वस्यात् श्वस्याताम् श्वस्युः
मध्यमश्वस्याः श्वस्यातम् श्वस्यात
उत्तमश्वस्याम् श्वस्याव श्वस्याम


कर्मणिएकद्विबहु
प्रथमश्वस्येत श्वस्येयाताम् श्वस्येरन्
मध्यमश्वस्येथाः श्वस्येयाथाम् श्वस्येध्वम्
उत्तमश्वस्येय श्वस्येवहि श्वस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वसितु श्वसिताम् श्वसन्तु
मध्यमश्वसिहि श्वसितम् श्वसित
उत्तमश्वसानि श्वसाव श्वसाम


कर्मणिएकद्विबहु
प्रथमश्वस्यताम् श्वस्येताम् श्वस्यन्ताम्
मध्यमश्वस्यस्व श्वस्येथाम् श्वस्यध्वम्
उत्तमश्वस्यै श्वस्यावहै श्वस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वसिष्यति श्वसिष्यतः श्वसिष्यन्ति
मध्यमश्वसिष्यसि श्वसिष्यथः श्वसिष्यथ
उत्तमश्वसिष्यामि श्वसिष्यावः श्वसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्वसिष्यते श्वसिष्येते श्वसिष्यन्ते
मध्यमश्वसिष्यसे श्वसिष्येथे श्वसिष्यध्वे
उत्तमश्वसिष्ये श्वसिष्यावहे श्वसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वसिता श्वसितारौ श्वसितारः
मध्यमश्वसितासि श्वसितास्थः श्वसितास्थ
उत्तमश्वसितास्मि श्वसितास्वः श्वसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्वास शश्वसतुः शश्वसुः
मध्यमशश्वसिथ शश्वसथुः शश्वस
उत्तमशश्वास शश्वस शश्वसिव शश्वसिम


आत्मनेपदेएकद्विबहु
प्रथमशश्वसे शश्वसाते शश्वसिरे
मध्यमशश्वसिषे शश्वसाथे शश्वसिध्वे
उत्तमशश्वसे शश्वसिवहे शश्वसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वस्यात् श्वस्यास्ताम् श्वस्यासुः
मध्यमश्वस्याः श्वस्यास्तम् श्वस्यास्त
उत्तमश्वस्यासम् श्वस्यास्व श्वस्यास्म

कृदन्त

क्त
श्वसित m. n. श्वसिता f.

क्तवतु
श्वसितवत् m. n. श्वसितवती f.

शतृ
श्वसत् m. n. श्वसती f.

शानच् कर्मणि
श्वस्यमान m. n. श्वस्यमाना f.

लुडादेश पर
श्वसिष्यत् m. n. श्वसिष्यन्ती f.

लुडादेश आत्म
श्वसिष्यमाण m. n. श्वसिष्यमाणा f.

तव्य
श्वसितव्य m. n. श्वसितव्या f.

यत्
श्वास्य m. n. श्वास्या f.

अनीयर्
श्वसनीय m. n. श्वसनीया f.

लिडादेश पर
शश्वस्वस् m. n. शश्वसुषी f.

लिडादेश आत्म
शश्वसान m. n. शश्वसाना f.

अव्यय

तुमुन्
श्वसितुम्

क्त्वा
श्वसित्वा

ल्यप्
॰श्वस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वासयति श्वासयतः श्वासयन्ति
मध्यमश्वासयसि श्वासयथः श्वासयथ
उत्तमश्वासयामि श्वासयावः श्वासयामः


आत्मनेपदेएकद्विबहु
प्रथमश्वासयते श्वासयेते श्वासयन्ते
मध्यमश्वासयसे श्वासयेथे श्वासयध्वे
उत्तमश्वासये श्वासयावहे श्वासयामहे


कर्मणिएकद्विबहु
प्रथमश्वास्यते श्वास्येते श्वास्यन्ते
मध्यमश्वास्यसे श्वास्येथे श्वास्यध्वे
उत्तमश्वास्ये श्वास्यावहे श्वास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वासयत् अश्वासयताम् अश्वासयन्
मध्यमअश्वासयः अश्वासयतम् अश्वासयत
उत्तमअश्वासयम् अश्वासयाव अश्वासयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्वासयत अश्वासयेताम् अश्वासयन्त
मध्यमअश्वासयथाः अश्वासयेथाम् अश्वासयध्वम्
उत्तमअश्वासये अश्वासयावहि अश्वासयामहि


कर्मणिएकद्विबहु
प्रथमअश्वास्यत अश्वास्येताम् अश्वास्यन्त
मध्यमअश्वास्यथाः अश्वास्येथाम् अश्वास्यध्वम्
उत्तमअश्वास्ये अश्वास्यावहि अश्वास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वासयेत् श्वासयेताम् श्वासयेयुः
मध्यमश्वासयेः श्वासयेतम् श्वासयेत
उत्तमश्वासयेयम् श्वासयेव श्वासयेम


आत्मनेपदेएकद्विबहु
प्रथमश्वासयेत श्वासयेयाताम् श्वासयेरन्
मध्यमश्वासयेथाः श्वासयेयाथाम् श्वासयेध्वम्
उत्तमश्वासयेय श्वासयेवहि श्वासयेमहि


कर्मणिएकद्विबहु
प्रथमश्वास्येत श्वास्येयाताम् श्वास्येरन्
मध्यमश्वास्येथाः श्वास्येयाथाम् श्वास्येध्वम्
उत्तमश्वास्येय श्वास्येवहि श्वास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वासयतु श्वासयताम् श्वासयन्तु
मध्यमश्वासय श्वासयतम् श्वासयत
उत्तमश्वासयानि श्वासयाव श्वासयाम


आत्मनेपदेएकद्विबहु
प्रथमश्वासयताम् श्वासयेताम् श्वासयन्ताम्
मध्यमश्वासयस्व श्वासयेथाम् श्वासयध्वम्
उत्तमश्वासयै श्वासयावहै श्वासयामहै


कर्मणिएकद्विबहु
प्रथमश्वास्यताम् श्वास्येताम् श्वास्यन्ताम्
मध्यमश्वास्यस्व श्वास्येथाम् श्वास्यध्वम्
उत्तमश्वास्यै श्वास्यावहै श्वास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वासयिष्यति श्वासयिष्यतः श्वासयिष्यन्ति
मध्यमश्वासयिष्यसि श्वासयिष्यथः श्वासयिष्यथ
उत्तमश्वासयिष्यामि श्वासयिष्यावः श्वासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्वासयिष्यते श्वासयिष्येते श्वासयिष्यन्ते
मध्यमश्वासयिष्यसे श्वासयिष्येथे श्वासयिष्यध्वे
उत्तमश्वासयिष्ये श्वासयिष्यावहे श्वासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वासयिता श्वासयितारौ श्वासयितारः
मध्यमश्वासयितासि श्वासयितास्थः श्वासयितास्थ
उत्तमश्वासयितास्मि श्वासयितास्वः श्वासयितास्मः

कृदन्त

क्त
श्वासित m. n. श्वासिता f.

क्तवतु
श्वासितवत् m. n. श्वासितवती f.

शतृ
श्वासयत् m. n. श्वासयन्ती f.

शानच्
श्वासयमान m. n. श्वासयमाना f.

शानच् कर्मणि
श्वास्यमान m. n. श्वास्यमाना f.

लुडादेश पर
श्वासयिष्यत् m. n. श्वासयिष्यन्ती f.

लुडादेश आत्म
श्वासयिष्यमाण m. n. श्वासयिष्यमाणा f.

यत्
श्वास्य m. n. श्वास्या f.

अनीयर्
श्वासनीय m. n. श्वासनीया f.

तव्य
श्वासयितव्य m. n. श्वासयितव्या f.

अव्यय

तुमुन्
श्वासयितुम्

क्त्वा
श्वासयित्वा

ल्यप्
॰श्वास्य

लिट्
श्वासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria