सुबन्तावली ?शुल्बयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशुल्बयितव्यः शुल्बयितव्यौ शुल्बयितव्याः
सम्बोधनम्शुल्बयितव्य शुल्बयितव्यौ शुल्बयितव्याः
द्वितीयाशुल्बयितव्यम् शुल्बयितव्यौ शुल्बयितव्यान्
तृतीयाशुल्बयितव्येन शुल्बयितव्याभ्याम् शुल्बयितव्यैः शुल्बयितव्येभिः
चतुर्थीशुल्बयितव्याय शुल्बयितव्याभ्याम् शुल्बयितव्येभ्यः
पञ्चमीशुल्बयितव्यात् शुल्बयितव्याभ्याम् शुल्बयितव्येभ्यः
षष्ठीशुल्बयितव्यस्य शुल्बयितव्ययोः शुल्बयितव्यानाम्
सप्तमीशुल्बयितव्ये शुल्बयितव्ययोः शुल्बयितव्येषु

समास शुल्बयितव्य

अव्यय ॰शुल्बयितव्यम् ॰शुल्बयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria