तिङन्तावली श्रु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशृणोति शृणुतः शृण्वन्ति
मध्यमशृणोषि शृणुथः शृणुथ
उत्तमशृणोमि शृण्वः शृणुवः शृण्मः शृणुमः


आत्मनेपदेएकद्विबहु
प्रथमशृणुते शृण्वाते शृण्वते
मध्यमशृणुषे शृण्वाथे शृणुध्वे
उत्तमशृण्वे शृण्वहे शृणुवहे शृण्महे शृणुमहे


कर्मणिएकद्विबहु
प्रथमश्रूयते श्रूयेते श्रूयन्ते
मध्यमश्रूयसे श्रूयेथे श्रूयध्वे
उत्तमश्रूये श्रूयावहे श्रूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशृणोत् अशृणुताम् अशृण्वन्
मध्यमअशृणोः अशृणुतम् अशृणुत
उत्तमअशृणवम् अशृण्व अशृणुव अशृण्म अशृणुम


आत्मनेपदेएकद्विबहु
प्रथमअशृणुत अशृण्वाताम् अशृण्वत
मध्यमअशृणुथाः अशृण्वाथाम् अशृणुध्वम्
उत्तमअशृण्वि अशृण्वहि अशृणुवहि अशृण्महि अशृणुमहि


कर्मणिएकद्विबहु
प्रथमअश्रूयत अश्रूयेताम् अश्रूयन्त
मध्यमअश्रूयथाः अश्रूयेथाम् अश्रूयध्वम्
उत्तमअश्रूये अश्रूयावहि अश्रूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशृणुयात् शृणुयाताम् शृणुयुः
मध्यमशृणुयाः शृणुयातम् शृणुयात
उत्तमशृणुयाम् शृणुयाव शृणुयाम


आत्मनेपदेएकद्विबहु
प्रथमशृण्वीत शृण्वीयाताम् शृण्वीरन्
मध्यमशृण्वीथाः शृण्वीयाथाम् शृण्वीध्वम्
उत्तमशृण्वीय शृण्वीवहि शृण्वीमहि


कर्मणिएकद्विबहु
प्रथमश्रूयेत श्रूयेयाताम् श्रूयेरन्
मध्यमश्रूयेथाः श्रूयेयाथाम् श्रूयेध्वम्
उत्तमश्रूयेय श्रूयेवहि श्रूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशृणोतु शृणुताम् शृण्वन्तु
मध्यमशृनुहि शृणु शृणुतम् शृणुत
उत्तमशृणवानि शृणवाव शृणवाम


आत्मनेपदेएकद्विबहु
प्रथमशृणुताम् शृण्वाताम् शृण्वताम्
मध्यमशृणुष्व शृण्वाथाम् शृणुध्वम्
उत्तमशृणवै शृणवावहै शृणवामहै


कर्मणिएकद्विबहु
प्रथमश्रूयताम् श्रूयेताम् श्रूयन्ताम्
मध्यमश्रूयस्व श्रूयेथाम् श्रूयध्वम्
उत्तमश्रूयै श्रूयावहै श्रूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रोष्यति श्रोष्यतः श्रोष्यन्ति
मध्यमश्रोष्यसि श्रोष्यथः श्रोष्यथ
उत्तमश्रोष्यामि श्रोष्यावः श्रोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रोष्यते श्रोष्येते श्रोष्यन्ते
मध्यमश्रोष्यसे श्रोष्येथे श्रोष्यध्वे
उत्तमश्रोष्ये श्रोष्यावहे श्रोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रोता श्रोतारौ श्रोतारः
मध्यमश्रोतासि श्रोतास्थः श्रोतास्थ
उत्तमश्रोतास्मि श्रोतास्वः श्रोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुश्राव शुश्रुवतुः शुश्रुवुः
मध्यमशुश्रोथ शुश्रुवथुः शुश्रुव
उत्तमशुश्राव शुश्रव शुश्रुव शुश्रुम


आत्मनेपदेएकद्विबहु
प्रथमशुश्रुवे शुश्रुवाते शुश्रुविरे
मध्यमशुश्रुषे शुश्रुवाथे शुश्रुध्वे
उत्तमशुश्रुवे शुश्रुवहे शुश्रुमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रौषीत् अश्रवत् अशुश्रुवत् अश्रौष्टाम् अश्रवताम् अशुश्रुवताम् अश्रौषुः अश्रवन् अशुश्रुवन्
मध्यमअश्रौषीः अश्रवः अशुश्रुवः अश्रौष्टम् अश्रवतम् अशुश्रुवतम् अश्रौष्ट अश्रवत अशुश्रुवत
उत्तमअश्रौषम् अश्रवम् अशुश्रुवम् अश्रौष्व अश्रवाव अशुश्रुवाव अश्रौष्म अश्रवाम अशुश्रुवाम


आत्मनेपदेएकद्विबहु
प्रथमअश्रोष्ट अशुश्रुवत अश्रोषाताम् अशुश्रुवेताम् अश्रोषत अशुश्रुवन्त
मध्यमअश्रोष्ठाः अशुश्रुवथाः अश्रोषाथाम् अशुश्रुवेथाम् अश्रोढ्वम् अशुश्रुवध्वम्
उत्तमअश्रोषि अशुश्रुवे अश्रोष्वहि अशुश्रुवावहि अश्रोष्महि अशुश्रुवामहि


कर्मणिएकद्विबहु
प्रथमअश्रावि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमश्रवत् श्रवताम् श्रवन्
मध्यमश्रवः श्रवतम् श्रवत
उत्तमश्रवम् श्रवाव श्रवाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रूयात् श्रूयास्ताम् श्रूयासुः
मध्यमश्रूयाः श्रूयास्तम् श्रूयास्त
उत्तमश्रूयासम् श्रूयास्व श्रूयास्म

कृदन्त

क्त
श्रुत m. n. श्रुता f.

क्तवतु
श्रुतवत् m. n. श्रुतवती f.

शतृ
शृण्वत् m. n. शृण्वती f.

शानच्
शृण्वान m. n. शृण्वाना f.

शानच् कर्मणि
श्रूयमाण m. n. श्रूयमाणा f.

लुडादेश पर
श्रोष्यत् m. n. श्रोष्यन्ती f.

लुडादेश आत्म
श्रोष्यमाण m. n. श्रोष्यमाणा f.

तव्य
श्रोतव्य m. n. श्रोतव्या f.

यत्
श्रव्य m. n. श्रव्या f.

अनीयर्
श्रवणीय m. n. श्रवणीया f.

लिडादेश पर
शुश्रुवस् m. n. शुश्रूषी f.

लिडादेश आत्म
शुश्र्वाण m. n. शुश्र्वाणा f.

अव्यय

तुमुन्
श्रोतुम्

क्त्वा
श्रुत्वा

ल्यप्
॰श्रुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रावयति श्रावयतः श्रावयन्ति
मध्यमश्रावयसि श्रावयथः श्रावयथ
उत्तमश्रावयामि श्रावयावः श्रावयामः


आत्मनेपदेएकद्विबहु
प्रथमश्रावयते श्रावयेते श्रावयन्ते
मध्यमश्रावयसे श्रावयेथे श्रावयध्वे
उत्तमश्रावये श्रावयावहे श्रावयामहे


कर्मणिएकद्विबहु
प्रथमश्राव्यते श्राव्येते श्राव्यन्ते
मध्यमश्राव्यसे श्राव्येथे श्राव्यध्वे
उत्तमश्राव्ये श्राव्यावहे श्राव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रावयत् अश्रावयताम् अश्रावयन्
मध्यमअश्रावयः अश्रावयतम् अश्रावयत
उत्तमअश्रावयम् अश्रावयाव अश्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्रावयत अश्रावयेताम् अश्रावयन्त
मध्यमअश्रावयथाः अश्रावयेथाम् अश्रावयध्वम्
उत्तमअश्रावये अश्रावयावहि अश्रावयामहि


कर्मणिएकद्विबहु
प्रथमअश्राव्यत अश्राव्येताम् अश्राव्यन्त
मध्यमअश्राव्यथाः अश्राव्येथाम् अश्राव्यध्वम्
उत्तमअश्राव्ये अश्राव्यावहि अश्राव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रावयेत् श्रावयेताम् श्रावयेयुः
मध्यमश्रावयेः श्रावयेतम् श्रावयेत
उत्तमश्रावयेयम् श्रावयेव श्रावयेम


आत्मनेपदेएकद्विबहु
प्रथमश्रावयेत श्रावयेयाताम् श्रावयेरन्
मध्यमश्रावयेथाः श्रावयेयाथाम् श्रावयेध्वम्
उत्तमश्रावयेय श्रावयेवहि श्रावयेमहि


कर्मणिएकद्विबहु
प्रथमश्राव्येत श्राव्येयाताम् श्राव्येरन्
मध्यमश्राव्येथाः श्राव्येयाथाम् श्राव्येध्वम्
उत्तमश्राव्येय श्राव्येवहि श्राव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रावयतु श्रावयताम् श्रावयन्तु
मध्यमश्रावय श्रावयतम् श्रावयत
उत्तमश्रावयाणि श्रावयाव श्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रावयताम् श्रावयेताम् श्रावयन्ताम्
मध्यमश्रावयस्व श्रावयेथाम् श्रावयध्वम्
उत्तमश्रावयै श्रावयावहै श्रावयामहै


कर्मणिएकद्विबहु
प्रथमश्राव्यताम् श्राव्येताम् श्राव्यन्ताम्
मध्यमश्राव्यस्व श्राव्येथाम् श्राव्यध्वम्
उत्तमश्राव्यै श्राव्यावहै श्राव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रावयिष्यति श्रावयिष्यतः श्रावयिष्यन्ति
मध्यमश्रावयिष्यसि श्रावयिष्यथः श्रावयिष्यथ
उत्तमश्रावयिष्यामि श्रावयिष्यावः श्रावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रावयिष्यते श्रावयिष्येते श्रावयिष्यन्ते
मध्यमश्रावयिष्यसे श्रावयिष्येथे श्रावयिष्यध्वे
उत्तमश्रावयिष्ये श्रावयिष्यावहे श्रावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रावयिता श्रावयितारौ श्रावयितारः
मध्यमश्रावयितासि श्रावयितास्थः श्रावयितास्थ
उत्तमश्रावयितास्मि श्रावयितास्वः श्रावयितास्मः

कृदन्त

क्त
श्रावित m. n. श्राविता f.

क्तवतु
श्रावितवत् m. n. श्रावितवती f.

शतृ
श्रावयत् m. n. श्रावयन्ती f.

शानच्
श्रावयमाण m. n. श्रावयमाणा f.

शानच् कर्मणि
श्राव्यमाण m. n. श्राव्यमाणा f.

लुडादेश पर
श्रावयिष्यत् m. n. श्रावयिष्यन्ती f.

लुडादेश आत्म
श्रावयिष्यमाण m. n. श्रावयिष्यमाणा f.

यत्
श्राव्य m. n. श्राव्या f.

अनीयर्
श्रावणीय m. n. श्रावणीया f.

तव्य
श्रावयितव्य m. n. श्रावयितव्या f.

अव्यय

तुमुन्
श्रावयितुम्

क्त्वा
श्रावयित्वा

ल्यप्
॰श्राव्य

लिट्
श्रावयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमशुश्रूषति शुश्रूषतः शुश्रूषन्ति
मध्यमशुश्रूषसि शुश्रूषथः शुश्रूषथ
उत्तमशुश्रूषामि शुश्रूषावः शुश्रूषामः


आत्मनेपदेएकद्विबहु
प्रथमशुश्रूषते शुश्रूषेते शुश्रूषन्ते
मध्यमशुश्रूषसे शुश्रूषेथे शुश्रूषध्वे
उत्तमशुश्रूषे शुश्रूषावहे शुश्रूषामहे


कर्मणिएकद्विबहु
प्रथमशुश्रूष्यते शुश्रूष्येते शुश्रूष्यन्ते
मध्यमशुश्रूष्यसे शुश्रूष्येथे शुश्रूष्यध्वे
उत्तमशुश्रूष्ये शुश्रूष्यावहे शुश्रूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशुश्रूषत् अशुश्रूषताम् अशुश्रूषन्
मध्यमअशुश्रूषः अशुश्रूषतम् अशुश्रूषत
उत्तमअशुश्रूषम् अशुश्रूषाव अशुश्रूषाम


आत्मनेपदेएकद्विबहु
प्रथमअशुश्रूषत अशुश्रूषेताम् अशुश्रूषन्त
मध्यमअशुश्रूषथाः अशुश्रूषेथाम् अशुश्रूषध्वम्
उत्तमअशुश्रूषे अशुश्रूषावहि अशुश्रूषामहि


कर्मणिएकद्विबहु
प्रथमअशुश्रूष्यत अशुश्रूष्येताम् अशुश्रूष्यन्त
मध्यमअशुश्रूष्यथाः अशुश्रूष्येथाम् अशुश्रूष्यध्वम्
उत्तमअशुश्रूष्ये अशुश्रूष्यावहि अशुश्रूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशुश्रूषेत् शुश्रूषेताम् शुश्रूषेयुः
मध्यमशुश्रूषेः शुश्रूषेतम् शुश्रूषेत
उत्तमशुश्रूषेयम् शुश्रूषेव शुश्रूषेम


आत्मनेपदेएकद्विबहु
प्रथमशुश्रूषेत शुश्रूषेयाताम् शुश्रूषेरन्
मध्यमशुश्रूषेथाः शुश्रूषेयाथाम् शुश्रूषेध्वम्
उत्तमशुश्रूषेय शुश्रूषेवहि शुश्रूषेमहि


कर्मणिएकद्विबहु
प्रथमशुश्रूष्येत शुश्रूष्येयाताम् शुश्रूष्येरन्
मध्यमशुश्रूष्येथाः शुश्रूष्येयाथाम् शुश्रूष्येध्वम्
उत्तमशुश्रूष्येय शुश्रूष्येवहि शुश्रूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशुश्रूषतु शुश्रूषताम् शुश्रूषन्तु
मध्यमशुश्रूष शुश्रूषतम् शुश्रूषत
उत्तमशुश्रूषाणि शुश्रूषाव शुश्रूषाम


आत्मनेपदेएकद्विबहु
प्रथमशुश्रूषताम् शुश्रूषेताम् शुश्रूषन्ताम्
मध्यमशुश्रूषस्व शुश्रूषेथाम् शुश्रूषध्वम्
उत्तमशुश्रूषै शुश्रूषावहै शुश्रूषामहै


कर्मणिएकद्विबहु
प्रथमशुश्रूष्यताम् शुश्रूष्येताम् शुश्रूष्यन्ताम्
मध्यमशुश्रूष्यस्व शुश्रूष्येथाम् शुश्रूष्यध्वम्
उत्तमशुश्रूष्यै शुश्रूष्यावहै शुश्रूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशुश्रूष्यति शुश्रूष्यतः शुश्रूष्यन्ति
मध्यमशुश्रूष्यसि शुश्रूष्यथः शुश्रूष्यथ
उत्तमशुश्रूष्यामि शुश्रूष्यावः शुश्रूष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशुश्रूष्यते शुश्रूष्येते शुश्रूष्यन्ते
मध्यमशुश्रूष्यसे शुश्रूष्येथे शुश्रूष्यध्वे
उत्तमशुश्रूष्ये शुश्रूष्यावहे शुश्रूष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशुश्रूषिता शुश्रूषितारौ शुश्रूषितारः
मध्यमशुश्रूषितासि शुश्रूषितास्थः शुश्रूषितास्थ
उत्तमशुश्रूषितास्मि शुश्रूषितास्वः शुश्रूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुशुश्रूष शुशुश्रूषतुः शुशुश्रूषुः
मध्यमशुशुश्रूषिथ शुशुश्रूषथुः शुशुश्रूष
उत्तमशुशुश्रूष शुशुश्रूषिव शुशुश्रूषिम


आत्मनेपदेएकद्विबहु
प्रथमशुशुश्रूषे शुशुश्रूषाते शुशुश्रूषिरे
मध्यमशुशुश्रूषिषे शुशुश्रूषाथे शुशुश्रूषिध्वे
उत्तमशुशुश्रूषे शुशुश्रूषिवहे शुशुश्रूषिमहे

कृदन्त

क्त
शुश्रूषित m. n. शुश्रूषिता f.

क्तवतु
शुश्रूषितवत् m. n. शुश्रूषितवती f.

शतृ
शुश्रूषत् m. n. शुश्रूषन्ती f.

शानच्
शुश्रूषमाण m. n. शुश्रूषमाणा f.

शानच् कर्मणि
शुश्रूष्यमाण m. n. शुश्रूष्यमाणा f.

लुडादेश पर
शुश्रूष्यत् m. n. शुश्रूष्यन्ती f.

अनीयर्
शुश्रूषणीय m. n. शुश्रूषणीया f.

यत्
शुश्रूष्य m. n. शुश्रूष्या f.

तव्य
शुश्रूषितव्य m. n. शुश्रूषितव्या f.

लिडादेश पर
शुशुश्रूष्वस् m. n. शुशुश्रूषुषी f.

लिडादेश आत्म
शुशुश्रूषाण m. n. शुशुश्रूषाणा f.

अव्यय

तुमुन्
शुश्रूषितुम्

क्त्वा
शुश्रूषित्वा

ल्यप्
॰शुश्रूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria