तिङन्तावली श्रम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्राम्यति श्राम्यतः श्राम्यन्ति
मध्यमश्राम्यसि श्राम्यथः श्राम्यथ
उत्तमश्राम्यामि श्राम्यावः श्राम्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्राम्यते श्राम्येते श्राम्यन्ते
मध्यमश्राम्यसे श्राम्येथे श्राम्यध्वे
उत्तमश्राम्ये श्राम्यावहे श्राम्यामहे


कर्मणिएकद्विबहु
प्रथमश्रम्यते श्रम्येते श्रम्यन्ते
मध्यमश्रम्यसे श्रम्येथे श्रम्यध्वे
उत्तमश्रम्ये श्रम्यावहे श्रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्राम्यत् अश्राम्यताम् अश्राम्यन्
मध्यमअश्राम्यः अश्राम्यतम् अश्राम्यत
उत्तमअश्राम्यम् अश्राम्याव अश्राम्याम


आत्मनेपदेएकद्विबहु
प्रथमअश्राम्यत अश्राम्येताम् अश्राम्यन्त
मध्यमअश्राम्यथाः अश्राम्येथाम् अश्राम्यध्वम्
उत्तमअश्राम्ये अश्राम्यावहि अश्राम्यामहि


कर्मणिएकद्विबहु
प्रथमअश्रम्यत अश्रम्येताम् अश्रम्यन्त
मध्यमअश्रम्यथाः अश्रम्येथाम् अश्रम्यध्वम्
उत्तमअश्रम्ये अश्रम्यावहि अश्रम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्राम्येत् श्राम्येताम् श्राम्येयुः
मध्यमश्राम्येः श्राम्येतम् श्राम्येत
उत्तमश्राम्येयम् श्राम्येव श्राम्येम


आत्मनेपदेएकद्विबहु
प्रथमश्राम्येत श्राम्येयाताम् श्राम्येरन्
मध्यमश्राम्येथाः श्राम्येयाथाम् श्राम्येध्वम्
उत्तमश्राम्येय श्राम्येवहि श्राम्येमहि


कर्मणिएकद्विबहु
प्रथमश्रम्येत श्रम्येयाताम् श्रम्येरन्
मध्यमश्रम्येथाः श्रम्येयाथाम् श्रम्येध्वम्
उत्तमश्रम्येय श्रम्येवहि श्रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्राम्यतु श्राम्यताम् श्राम्यन्तु
मध्यमश्राम्य श्राम्यतम् श्राम्यत
उत्तमश्राम्याणि श्राम्याव श्राम्याम


आत्मनेपदेएकद्विबहु
प्रथमश्राम्यताम् श्राम्येताम् श्राम्यन्ताम्
मध्यमश्राम्यस्व श्राम्येथाम् श्राम्यध्वम्
उत्तमश्राम्यै श्राम्यावहै श्राम्यामहै


कर्मणिएकद्विबहु
प्रथमश्रम्यताम् श्रम्येताम् श्रम्यन्ताम्
मध्यमश्रम्यस्व श्रम्येथाम् श्रम्यध्वम्
उत्तमश्रम्यै श्रम्यावहै श्रम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रमिष्यति श्रमिष्यतः श्रमिष्यन्ति
मध्यमश्रमिष्यसि श्रमिष्यथः श्रमिष्यथ
उत्तमश्रमिष्यामि श्रमिष्यावः श्रमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रमिष्यते श्रमिष्येते श्रमिष्यन्ते
मध्यमश्रमिष्यसे श्रमिष्येथे श्रमिष्यध्वे
उत्तमश्रमिष्ये श्रमिष्यावहे श्रमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रमिता श्रमितारौ श्रमितारः
मध्यमश्रमितासि श्रमितास्थः श्रमितास्थ
उत्तमश्रमितास्मि श्रमितास्वः श्रमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्राम श्रेमतुः श्रेमुः
मध्यमश्रेमिथ शश्रन्थ श्रेमथुः श्रेम
उत्तमशश्राम शश्रम श्रेमिव श्रेमिम


आत्मनेपदेएकद्विबहु
प्रथमश्रेमे श्रेमाते श्रेमिरे
मध्यमश्रेमिषे श्रेमाथे श्रेमिध्वे
उत्तमश्रेमे श्रेमिवहे श्रेमिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रमत् अश्रमताम् अश्रमन्
मध्यमअश्रमः अश्रमतम् अश्रमत
उत्तमअश्रमम् अश्रमाव अश्रमाम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमश्रमत् श्रमताम् श्रमन्
मध्यमश्रमः श्रमतम् श्रमत
उत्तमश्रमम् श्रमाव श्रमाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रम्यात् श्रम्यास्ताम् श्रम्यासुः
मध्यमश्रम्याः श्रम्यास्तम् श्रम्यास्त
उत्तमश्रम्यासम् श्रम्यास्व श्रम्यास्म

कृदन्त

क्त
श्रान्त m. n. श्रान्ता f.

क्तवतु
श्रान्तवत् m. n. श्रान्तवती f.

शतृ
श्राम्यत् m. n. श्राम्यन्ती f.

शानच्
श्राम्यमाण m. n. श्राम्यमाणा f.

शानच् कर्मणि
श्रम्यमाण m. n. श्रम्यमाणा f.

लुडादेश पर
श्रमिष्यत् m. n. श्रमिष्यन्ती f.

लुडादेश आत्म
श्रमिष्यमाण m. n. श्रमिष्यमाणा f.

तव्य
श्रमितव्य m. n. श्रमितव्या f.

यत्
श्रम्य m. n. श्रम्या f.

अनीयर्
श्रमणीय m. n. श्रमणीया f.

लिडादेश पर
श्रेमिवस् m. n. श्रेमुषी f.

लिडादेश आत्म
श्रेमाण m. n. श्रेमाणा f.

अव्यय

तुमुन्
श्रमितुम्

क्त्वा
श्रान्त्वा

क्त्वा
श्रमित्वा

ल्यप्
॰श्रम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रामयति श्रामयतः श्रामयन्ति
मध्यमश्रामयसि श्रामयथः श्रामयथ
उत्तमश्रामयामि श्रामयावः श्रामयामः


आत्मनेपदेएकद्विबहु
प्रथमश्रामयते श्रामयेते श्रामयन्ते
मध्यमश्रामयसे श्रामयेथे श्रामयध्वे
उत्तमश्रामये श्रामयावहे श्रामयामहे


कर्मणिएकद्विबहु
प्रथमश्राम्यते श्राम्येते श्राम्यन्ते
मध्यमश्राम्यसे श्राम्येथे श्राम्यध्वे
उत्तमश्राम्ये श्राम्यावहे श्राम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रामयत् अश्रामयताम् अश्रामयन्
मध्यमअश्रामयः अश्रामयतम् अश्रामयत
उत्तमअश्रामयम् अश्रामयाव अश्रामयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्रामयत अश्रामयेताम् अश्रामयन्त
मध्यमअश्रामयथाः अश्रामयेथाम् अश्रामयध्वम्
उत्तमअश्रामये अश्रामयावहि अश्रामयामहि


कर्मणिएकद्विबहु
प्रथमअश्राम्यत अश्राम्येताम् अश्राम्यन्त
मध्यमअश्राम्यथाः अश्राम्येथाम् अश्राम्यध्वम्
उत्तमअश्राम्ये अश्राम्यावहि अश्राम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रामयेत् श्रामयेताम् श्रामयेयुः
मध्यमश्रामयेः श्रामयेतम् श्रामयेत
उत्तमश्रामयेयम् श्रामयेव श्रामयेम


आत्मनेपदेएकद्विबहु
प्रथमश्रामयेत श्रामयेयाताम् श्रामयेरन्
मध्यमश्रामयेथाः श्रामयेयाथाम् श्रामयेध्वम्
उत्तमश्रामयेय श्रामयेवहि श्रामयेमहि


कर्मणिएकद्विबहु
प्रथमश्राम्येत श्राम्येयाताम् श्राम्येरन्
मध्यमश्राम्येथाः श्राम्येयाथाम् श्राम्येध्वम्
उत्तमश्राम्येय श्राम्येवहि श्राम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रामयतु श्रामयताम् श्रामयन्तु
मध्यमश्रामय श्रामयतम् श्रामयत
उत्तमश्रामयाणि श्रामयाव श्रामयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रामयताम् श्रामयेताम् श्रामयन्ताम्
मध्यमश्रामयस्व श्रामयेथाम् श्रामयध्वम्
उत्तमश्रामयै श्रामयावहै श्रामयामहै


कर्मणिएकद्विबहु
प्रथमश्राम्यताम् श्राम्येताम् श्राम्यन्ताम्
मध्यमश्राम्यस्व श्राम्येथाम् श्राम्यध्वम्
उत्तमश्राम्यै श्राम्यावहै श्राम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रामयिष्यति श्रामयिष्यतः श्रामयिष्यन्ति
मध्यमश्रामयिष्यसि श्रामयिष्यथः श्रामयिष्यथ
उत्तमश्रामयिष्यामि श्रामयिष्यावः श्रामयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रामयिष्यते श्रामयिष्येते श्रामयिष्यन्ते
मध्यमश्रामयिष्यसे श्रामयिष्येथे श्रामयिष्यध्वे
उत्तमश्रामयिष्ये श्रामयिष्यावहे श्रामयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रामयिता श्रामयितारौ श्रामयितारः
मध्यमश्रामयितासि श्रामयितास्थः श्रामयितास्थ
उत्तमश्रामयितास्मि श्रामयितास्वः श्रामयितास्मः

कृदन्त

क्त
श्रामित m. n. श्रामिता f.

क्तवतु
श्रामितवत् m. n. श्रामितवती f.

शतृ
श्रामयत् m. n. श्रामयन्ती f.

शानच्
श्रामयमाण m. n. श्रामयमाणा f.

शानच् कर्मणि
श्राम्यमाण m. n. श्राम्यमाणा f.

लुडादेश पर
श्रामयिष्यत् m. n. श्रामयिष्यन्ती f.

लुडादेश आत्म
श्रामयिष्यमाण m. n. श्रामयिष्यमाणा f.

यत्
श्राम्य m. n. श्राम्या f.

अनीयर्
श्रामणीय m. n. श्रामणीया f.

तव्य
श्रामयितव्य m. n. श्रामयितव्या f.

अव्यय

तुमुन्
श्रामयितुम्

क्त्वा
श्रामयित्वा

ल्यप्
॰श्राम्य

लिट्
श्रामयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria