तिङन्तावली श्रा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रायति श्रायतः श्रायन्ति
मध्यमश्रायसि श्रायथः श्रायथ
उत्तमश्रायामि श्रायावः श्रायामः


कर्मणिएकद्विबहु
प्रथमश्रीयते श्रीयेते श्रीयन्ते
मध्यमश्रीयसे श्रीयेथे श्रीयध्वे
उत्तमश्रीये श्रीयावहे श्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रायत् अश्रायताम् अश्रायन्
मध्यमअश्रायः अश्रायतम् अश्रायत
उत्तमअश्रायम् अश्रायाव अश्रायाम


कर्मणिएकद्विबहु
प्रथमअश्रीयत अश्रीयेताम् अश्रीयन्त
मध्यमअश्रीयथाः अश्रीयेथाम् अश्रीयध्वम्
उत्तमअश्रीये अश्रीयावहि अश्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रायेत् श्रायेताम् श्रायेयुः
मध्यमश्रायेः श्रायेतम् श्रायेत
उत्तमश्रायेयम् श्रायेव श्रायेम


कर्मणिएकद्विबहु
प्रथमश्रीयेत श्रीयेयाताम् श्रीयेरन्
मध्यमश्रीयेथाः श्रीयेयाथाम् श्रीयेध्वम्
उत्तमश्रीयेय श्रीयेवहि श्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रायतु श्रायताम् श्रायन्तु
मध्यमश्राय श्रायतम् श्रायत
उत्तमश्रायाणि श्रायाव श्रायाम


कर्मणिएकद्विबहु
प्रथमश्रीयताम् श्रीयेताम् श्रीयन्ताम्
मध्यमश्रीयस्व श्रीयेथाम् श्रीयध्वम्
उत्तमश्रीयै श्रीयावहै श्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रास्यति श्रास्यतः श्रास्यन्ति
मध्यमश्रास्यसि श्रास्यथः श्रास्यथ
उत्तमश्रास्यामि श्रास्यावः श्रास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्राता श्रातारौ श्रातारः
मध्यमश्रातासि श्रातास्थः श्रातास्थ
उत्तमश्रातास्मि श्रातास्वः श्रातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्रौ शश्रतुः शश्रुः
मध्यमशश्रिथ शश्राथ शश्रथुः शश्र
उत्तमशश्रौ शश्रिव शश्रिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रीयात् श्रीयास्ताम् श्रीयासुः
मध्यमश्रीयाः श्रीयास्तम् श्रीयास्त
उत्तमश्रीयासम् श्रीयास्व श्रीयास्म

कृदन्त

क्त
श्रीत m. n. श्रीता f.

क्तवतु
श्रीतवत् m. n. श्रीतवती f.

शतृ
श्रायत् m. n. श्रायन्ती f.

शानच् कर्मणि
श्रीयमाण m. n. श्रीयमाणा f.

लुडादेश पर
श्रास्यत् m. n. श्रास्यन्ती f.

तव्य
श्रातव्य m. n. श्रातव्या f.

यत्
श्रेय m. n. श्रेया f.

अनीयर्
श्राणीय m. n. श्राणीया f.

लिडादेश पर
शश्रिवस् m. n. शश्रुषी f.

अव्यय

तुमुन्
श्रातुम्

क्त्वा
श्रीत्वा

ल्यप्
॰श्रीय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रपयति श्रपयतः श्रपयन्ति
मध्यमश्रपयसि श्रपयथः श्रपयथ
उत्तमश्रपयामि श्रपयावः श्रपयामः


आत्मनेपदेएकद्विबहु
प्रथमश्रपयते श्रपयेते श्रपयन्ते
मध्यमश्रपयसे श्रपयेथे श्रपयध्वे
उत्तमश्रपये श्रपयावहे श्रपयामहे


कर्मणिएकद्विबहु
प्रथमश्रप्यते श्रप्येते श्रप्यन्ते
मध्यमश्रप्यसे श्रप्येथे श्रप्यध्वे
उत्तमश्रप्ये श्रप्यावहे श्रप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रपयत् अश्रपयताम् अश्रपयन्
मध्यमअश्रपयः अश्रपयतम् अश्रपयत
उत्तमअश्रपयम् अश्रपयाव अश्रपयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्रपयत अश्रपयेताम् अश्रपयन्त
मध्यमअश्रपयथाः अश्रपयेथाम् अश्रपयध्वम्
उत्तमअश्रपये अश्रपयावहि अश्रपयामहि


कर्मणिएकद्विबहु
प्रथमअश्रप्यत अश्रप्येताम् अश्रप्यन्त
मध्यमअश्रप्यथाः अश्रप्येथाम् अश्रप्यध्वम्
उत्तमअश्रप्ये अश्रप्यावहि अश्रप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रपयेत् श्रपयेताम् श्रपयेयुः
मध्यमश्रपयेः श्रपयेतम् श्रपयेत
उत्तमश्रपयेयम् श्रपयेव श्रपयेम


आत्मनेपदेएकद्विबहु
प्रथमश्रपयेत श्रपयेयाताम् श्रपयेरन्
मध्यमश्रपयेथाः श्रपयेयाथाम् श्रपयेध्वम्
उत्तमश्रपयेय श्रपयेवहि श्रपयेमहि


कर्मणिएकद्विबहु
प्रथमश्रप्येत श्रप्येयाताम् श्रप्येरन्
मध्यमश्रप्येथाः श्रप्येयाथाम् श्रप्येध्वम्
उत्तमश्रप्येय श्रप्येवहि श्रप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रपयतु श्रपयताम् श्रपयन्तु
मध्यमश्रपय श्रपयतम् श्रपयत
उत्तमश्रपयाणि श्रपयाव श्रपयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रपयताम् श्रपयेताम् श्रपयन्ताम्
मध्यमश्रपयस्व श्रपयेथाम् श्रपयध्वम्
उत्तमश्रपयै श्रपयावहै श्रपयामहै


कर्मणिएकद्विबहु
प्रथमश्रप्यताम् श्रप्येताम् श्रप्यन्ताम्
मध्यमश्रप्यस्व श्रप्येथाम् श्रप्यध्वम्
उत्तमश्रप्यै श्रप्यावहै श्रप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रपयिष्यति श्रपयिष्यतः श्रपयिष्यन्ति
मध्यमश्रपयिष्यसि श्रपयिष्यथः श्रपयिष्यथ
उत्तमश्रपयिष्यामि श्रपयिष्यावः श्रपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रपयिष्यते श्रपयिष्येते श्रपयिष्यन्ते
मध्यमश्रपयिष्यसे श्रपयिष्येथे श्रपयिष्यध्वे
उत्तमश्रपयिष्ये श्रपयिष्यावहे श्रपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रपयिता श्रपयितारौ श्रपयितारः
मध्यमश्रपयितासि श्रपयितास्थः श्रपयितास्थ
उत्तमश्रपयितास्मि श्रपयितास्वः श्रपयितास्मः

कृदन्त

क्त
श्रपित m. n. श्रपिता f.

क्तवतु
श्रपितवत् m. n. श्रपितवती f.

शतृ
श्रपयत् m. n. श्रपयन्ती f.

शानच्
श्रपयमाण m. n. श्रपयमाणा f.

शानच् कर्मणि
श्रप्यमाण m. n. श्रप्यमाणा f.

लुडादेश पर
श्रपयिष्यत् m. n. श्रपयिष्यन्ती f.

लुडादेश आत्म
श्रपयिष्यमाण m. n. श्रपयिष्यमाणा f.

यत्
श्रप्य m. n. श्रप्या f.

अनीयर्
श्रपणीय m. n. श्रपणीया f.

तव्य
श्रपयितव्य m. n. श्रपयितव्या f.

अव्यय

तुमुन्
श्रपयितुम्

क्त्वा
श्रपयित्वा

ल्यप्
॰श्रप्य

लिट्
श्रपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria