सुबन्तावली ?शञ्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशञ्चिष्यमाणः शञ्चिष्यमाणौ शञ्चिष्यमाणाः
सम्बोधनम्शञ्चिष्यमाण शञ्चिष्यमाणौ शञ्चिष्यमाणाः
द्वितीयाशञ्चिष्यमाणम् शञ्चिष्यमाणौ शञ्चिष्यमाणान्
तृतीयाशञ्चिष्यमाणेन शञ्चिष्यमाणाभ्याम् शञ्चिष्यमाणैः शञ्चिष्यमाणेभिः
चतुर्थीशञ्चिष्यमाणाय शञ्चिष्यमाणाभ्याम् शञ्चिष्यमाणेभ्यः
पञ्चमीशञ्चिष्यमाणात् शञ्चिष्यमाणाभ्याम् शञ्चिष्यमाणेभ्यः
षष्ठीशञ्चिष्यमाणस्य शञ्चिष्यमाणयोः शञ्चिष्यमाणानाम्
सप्तमीशञ्चिष्यमाणे शञ्चिष्यमाणयोः शञ्चिष्यमाणेषु

समास शञ्चिष्यमाण

अव्यय ॰शञ्चिष्यमाणम् ॰शञ्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria