तिङन्तावली शम्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशाम्यति शाम्यतः शाम्यन्ति
मध्यमशाम्यसि शाम्यथः शाम्यथ
उत्तमशाम्यामि शाम्यावः शाम्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशाम्यत् अशाम्यताम् अशाम्यन्
मध्यमअशाम्यः अशाम्यतम् अशाम्यत
उत्तमअशाम्यम् अशाम्याव अशाम्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशाम्येत् शाम्येताम् शाम्येयुः
मध्यमशाम्येः शाम्येतम् शाम्येत
उत्तमशाम्येयम् शाम्येव शाम्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमशाम्यतु शाम्यताम् शाम्यन्तु
मध्यमशाम्य शाम्यतम् शाम्यत
उत्तमशाम्यानि शाम्याव शाम्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमशमिष्यति शमिष्यतः शमिष्यन्ति
मध्यमशमिष्यसि शमिष्यथः शमिष्यथ
उत्तमशमिष्यामि शमिष्यावः शमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशमिता शमितारौ शमितारः
मध्यमशमितासि शमितास्थः शमितास्थ
उत्तमशमितास्मि शमितास्वः शमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाम शेमतुः शेमुः
मध्यमशेमिथ शशन्थ शेमथुः शेम
उत्तमशशाम शशम शेमिव शेमिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशमत् अशमताम् अशमन्
मध्यमअशमः अशमतम् अशमत
उत्तमअशमम् अशमाव अशमाम


कर्मणिएकद्विबहु
प्रथमअशामि अशमि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशम्यात् शम्यास्ताम् शम्यासुः
मध्यमशम्याः शम्यास्तम् शम्यास्त
उत्तमशम्यासम् शम्यास्व शम्यास्म

कृदन्त

क्त
शान्त m. n. शान्ता f.

क्तवतु
शान्तवत् m. n. शान्तवती f.

शतृ
शाम्यत् m. n. शाम्यन्ती f.

लुडादेश पर
शमिष्यत् m. n. शमिष्यन्ती f.

लिडादेश पर
शेमिवस् m. n. शेमुषी f.

अव्यय

तुमुन्
शमितुम्

क्त्वा
शान्त्वा

क्त्वा
शमित्वा

ल्यप्
॰शम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशामयति शमयति शामयतः शमयतः शामयन्ति शमयन्ति
मध्यमशामयसि शमयसि शामयथः शमयथः शामयथ शमयथ
उत्तमशामयामि शमयामि शामयावः शमयावः शामयामः शमयामः


आत्मनेपदेएकद्विबहु
प्रथमशामयते शमयते शामयेते शमयेते शामयन्ते शमयन्ते
मध्यमशामयसे शमयसे शामयेथे शमयेथे शामयध्वे शमयध्वे
उत्तमशामये शमये शामयावहे शमयावहे शामयामहे शमयामहे


कर्मणिएकद्विबहु
प्रथमशाम्यते शम्यते शाम्येते शम्येते शाम्यन्ते शम्यन्ते
मध्यमशाम्यसे शम्यसे शाम्येथे शम्येथे शाम्यध्वे शम्यध्वे
उत्तमशाम्ये शम्ये शाम्यावहे शम्यावहे शाम्यामहे शम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशामयत् अशमयत् अशामयताम् अशमयताम् अशामयन् अशमयन्
मध्यमअशामयः अशमयः अशामयतम् अशमयतम् अशामयत अशमयत
उत्तमअशामयम् अशमयम् अशामयाव अशमयाव अशामयाम अशमयाम


आत्मनेपदेएकद्विबहु
प्रथमअशामयत अशमयत अशामयेताम् अशमयेताम् अशामयन्त अशमयन्त
मध्यमअशामयथाः अशमयथाः अशामयेथाम् अशमयेथाम् अशामयध्वम् अशमयध्वम्
उत्तमअशामये अशमये अशामयावहि अशमयावहि अशामयामहि अशमयामहि


कर्मणिएकद्विबहु
प्रथमअशाम्यत अशम्यत अशाम्येताम् अशम्येताम् अशाम्यन्त अशम्यन्त
मध्यमअशाम्यथाः अशम्यथाः अशाम्येथाम् अशम्येथाम् अशाम्यध्वम् अशम्यध्वम्
उत्तमअशाम्ये अशम्ये अशाम्यावहि अशम्यावहि अशाम्यामहि अशम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशामयेत् शमयेत् शामयेताम् शमयेताम् शामयेयुः शमयेयुः
मध्यमशामयेः शमयेः शामयेतम् शमयेतम् शामयेत शमयेत
उत्तमशामयेयम् शमयेयम् शामयेव शमयेव शामयेम शमयेम


आत्मनेपदेएकद्विबहु
प्रथमशामयेत शमयेत शामयेयाताम् शमयेयाताम् शामयेरन् शमयेरन्
मध्यमशामयेथाः शमयेथाः शामयेयाथाम् शमयेयाथाम् शामयेध्वम् शमयेध्वम्
उत्तमशामयेय शमयेय शामयेवहि शमयेवहि शामयेमहि शमयेमहि


कर्मणिएकद्विबहु
प्रथमशाम्येत शम्येत शाम्येयाताम् शम्येयाताम् शाम्येरन् शम्येरन्
मध्यमशाम्येथाः शम्येथाः शाम्येयाथाम् शम्येयाथाम् शाम्येध्वम् शम्येध्वम्
उत्तमशाम्येय शम्येय शाम्येवहि शम्येवहि शाम्येमहि शम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशामयतु शमयतु शामयताम् शमयताम् शामयन्तु शमयन्तु
मध्यमशामय शमय शामयतम् शमयतम् शामयत शमयत
उत्तमशामयानि शमयानि शामयाव शमयाव शामयाम शमयाम


आत्मनेपदेएकद्विबहु
प्रथमशामयताम् शमयताम् शामयेताम् शमयेताम् शामयन्ताम् शमयन्ताम्
मध्यमशामयस्व शमयस्व शामयेथाम् शमयेथाम् शामयध्वम् शमयध्वम्
उत्तमशामयै शमयै शामयावहै शमयावहै शामयामहै शमयामहै


कर्मणिएकद्विबहु
प्रथमशाम्यताम् शम्यताम् शाम्येताम् शम्येताम् शाम्यन्ताम् शम्यन्ताम्
मध्यमशाम्यस्व शम्यस्व शाम्येथाम् शम्येथाम् शाम्यध्वम् शम्यध्वम्
उत्तमशाम्यै शम्यै शाम्यावहै शम्यावहै शाम्यामहै शम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशामयिष्यति शमयिष्यति शामयिष्यतः शमयिष्यतः शामयिष्यन्ति शमयिष्यन्ति
मध्यमशामयिष्यसि शमयिष्यसि शामयिष्यथः शमयिष्यथः शामयिष्यथ शमयिष्यथ
उत्तमशामयिष्यामि शमयिष्यामि शामयिष्यावः शमयिष्यावः शामयिष्यामः शमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशामयिष्यते शमयिष्यते शामयिष्येते शमयिष्येते शामयिष्यन्ते शमयिष्यन्ते
मध्यमशामयिष्यसे शमयिष्यसे शामयिष्येथे शमयिष्येथे शामयिष्यध्वे शमयिष्यध्वे
उत्तमशामयिष्ये शमयिष्ये शामयिष्यावहे शमयिष्यावहे शामयिष्यामहे शमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशामयिता शमयिता शामयितारौ शमयितारौ शामयितारः शमयितारः
मध्यमशामयितासि शमयितासि शामयितास्थः शमयितास्थः शामयितास्थ शमयितास्थ
उत्तमशामयितास्मि शमयितास्मि शामयितास्वः शमयितास्वः शामयितास्मः शमयितास्मः

कृदन्त

क्त
शमित m. n. शमिता f.

क्त
शामित m. n. शामिता f.

क्तवतु
शामितवत् m. n. शामितवती f.

क्तवतु
शमितवत् m. n. शमितवती f.

शतृ
शमयत् m. n. शमयन्ती f.

शतृ
शामयत् m. n. शामयन्ती f.

शानच्
शामयमान m. n. शामयमाना f.

शानच्
शमयमान m. n. शमयमाना f.

शानच् कर्मणि
शम्यमान m. n. शम्यमाना f.

शानच् कर्मणि
शाम्यमान m. n. शाम्यमाना f.

लुडादेश पर
शामयिष्यत् m. n. शामयिष्यन्ती f.

लुडादेश पर
शमयिष्यत् m. n. शमयिष्यन्ती f.

लुडादेश आत्म
शमयिष्यमाण m. n. शमयिष्यमाणा f.

लुडादेश आत्म
शामयिष्यमाण m. n. शामयिष्यमाणा f.

यत्
शाम्य m. n. शाम्या f.

अनीयर्
शामनीय m. n. शामनीया f.

यत्
शम्य m. n. शम्या f.

अनीयर्
शमनीय m. n. शमनीया f.

अव्यय

तुमुन्
शामयितुम्

तुमुन्
शमयितुम्

क्त्वा
शामयित्वा

क्त्वा
शमयित्वा

ल्यप्
॰शामय्य

ल्यप्
॰शमय्य

लिट्
शामयाम्

लिट्
शमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria