सुबन्तावली ?शचत्

Roma

पुमान्एकद्विबहु
प्रथमाशचन् शचन्तौ शचन्तः
सम्बोधनम्शचन् शचन्तौ शचन्तः
द्वितीयाशचन्तम् शचन्तौ शचतः
तृतीयाशचता शचद्भ्याम् शचद्भिः
चतुर्थीशचते शचद्भ्याम् शचद्भ्यः
पञ्चमीशचतः शचद्भ्याम् शचद्भ्यः
षष्ठीशचतः शचतोः शचताम्
सप्तमीशचति शचतोः शचत्सु

समास शचत्

अव्यय ॰शचन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria